________________
Shri Mahavir Jain Aradhana Kendra
झालोप
॥ ३६० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
1
त्यतौ ॥ सायं लतागृहे क्वापि । श्रितौ रात्रिमतीयतुः ॥ ८ ॥ तिग्मन्नानुकरत्रस्तै- रंधकारैरिवाश्रितां ॥ सांइडुमामरण्यानी-मन्यदा तावुपेयतुः ॥ ए ॥ ततः कांतारकासारे । नैमीं धौतपदो नलः ॥ दृष्ट्वा म्लानमुखीं कांता-मंतश्चित्तमचिंतयत् ॥ १० ॥ क्वेयं प्रवालसोमाar | क्व मार्गा दुःखवीचयः ॥ पुष्पैरुन्नतशोनैव । न तु स्यातामुपानदौ ॥ ११ ॥ विश्रा माय ततो भूमिपतिः कंकेलिपल्लवैः ॥ क्वचिचिलातले रम्ये ऽनल्पं तब्पमकल्पयत् ||१२|| मा दूयतां वपुया । वृतैरितिधियानलः ॥ तत्तल्पं स्वोत्तरीयेला - वादयामा सिवानसौ ॥१३॥ परमेष्टिनमस्कारं । समुच्चार्य च जंपती || स्वैरं सुषुपतुर्मार्ग-श्रांती श्लिष्टभुजालतौ ॥ १४ ॥ अथ तन्मार्गडुःखेन । नलोऽनल इव ज्वलन् ॥ तत्कालं हिंस्रसंसर्गादिव क्रूरमचिंतयत् || १५ || कथं देवीसखः पारं । गंता मार्गमहोदधेः ॥ स्त्रियो हि स्वैरचारस्य । शृंखला व सर्वदा ॥ १६ ॥ तदिमां शयितामेव । परित्यज्य व्रजाम्यहं ॥ प्रातर्यायादियं वेश्म । पितुर्वा देवरस्य वा ॥ १७ ॥ नाविजर्तृवियोगार्त्ति - दूत्येव छन्नमाप्तया ॥ वैदर्भ्यां लोचने तावनिया मुदिते रयात् ॥ १८ ॥ ततो मंदं परिरंभ - मुशमुन्मुश्यन्नयं ॥ जैमी भुजलता श्लिष्ट
1
1
For Private And Personal
वृत्ति
॥ ३६० ॥