________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३५॥
मजा तदा ॥ वनावलीमिव प्रावृट् । कस्याई नाऽकरोन्मनः ॥ ए७ ॥ हा विधे चेत्पुरापीई। चिकीयं तवाऽन्नवत् ॥ तर्हि किं विदधे क्रूर । श्रीनलो नरताईनाक् ॥ एज् ॥ यां सती शापशकीव । पस्पर्श न करै रविः ॥ सा कथं पादचारेण । नैमी नूमिमन्निव्रजेत् ॥एए धिगमुं कूबरं क्रूरं । योऽनयोरिबमाचरत् ।। नन्नेरुमध्ये नगर-मिति पौरगिरस्तदा ॥ १० ॥ पौराऽमात्यादिन्निर्याना-न्युपानीतानि नूरिशः ॥ न जग्राह नलः स्वात्मा-धारा एव हि दोतृतः॥१॥ अनुव्रज्यापरान वृक्षा-मात्यपौरान कथंचन ॥ कष्ट निवर्तयामास । नैषधिः सैष धीनिधिः॥२॥ दवदंतीव पद्मापि । जाता नूनं नलानुगा॥ निःश्रीकं तत्पुरं जज्ञे। तदानीं कश्रमन्यथा ॥ ३ ॥ तत्तद्यानचारुत्वं । दर्शयन् गजदाकरं ॥ श्रांतामपि प्रियां नूपो। मंद मंदमचालयत् ॥ ४॥ न तथा मुमुदे नैमी । पूर्वमातपवारणैः॥ यथा पटांचले मूर्ध्नि । स्वयं पत्या धृते तदा ॥५॥ स्वेदिनी वीजयन् पत्रैः। श्रांतां संवाहयन पदोः॥ पि- पासुं पाययामास । तां पयः पद्मिनीपुटैः ॥ ६॥ अथ सत्त्वमवष्टन्य । श्रांतामपि कदाचन ॥ पादसंवाहिनी नैमी। वारयामास पार्थिवः ॥ ७॥ जायापती फलाहारै-मध्यं दिनमती
॥३५॥
For Private And Personal