________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप धमोक्षादि-विदोऽपि नलनूपतेः ॥ विरुपातिनो जाता । अक्षा विषयिणामिव ॥ ७॥ ग्रा- वृत्ति
3. माकरपुरादीनि । श्रीनलो दारयन्नपि ॥ विरराम न च द्यूतात् । पिपोलक वैदवात् ॥॥4 ॥३५॥ तादृक्कदाग्रहे लग्नं । पति मत्वा विषादिनी ॥ जीमजा स्वयमन्येत्य । समाधुर्यमदाऽवदत् ॥
॥ ए॥ किं द्यूतव्यसनं तेऽद्य । महेंइसमवैनव ॥ स्वाधीने पयसि स्वामिन् । कांजिके रमते नु कः॥ ए॥ मा कुर्याः कूबरायत्ता-मिमां भुवमनिंदित ॥ बकप्रवेशे जानीघे । याद. सां का गतिनवेत् ॥ १॥
इत्याप्तपुरुषै राजा । नीमेनापि निवारितः ॥ न न्यवर्नत किं रुष्टे । दैवे स्यात्प्राणिनां मतिः॥ ए ॥ क्रमेण हारयन दैवात् । स देहान्नरणान्यपि ॥ शनैः सहावरोधेन । नीमजामप्यहारयत् ।। ए३ । सानंदः कूबरः प्राह । भ्रातर्मुच महीं मम॥ ततो नलोऽपि वस्त्रैक-धारी निरगमत्पुरात् ॥ एच ॥ नवाच कूबरः स्वैरं । नैमी नत्रनुयायिनी ॥ जितासि नरे मायासी-मम शुतमाश्रय || ए५ ॥ पौराऽमात्यैरथाऽन्यर्थ्य । रथमारोप्य नीमजा ॥ प्रहिता श्रीनलेनापि । रथः पश्चान्यवर्त्यत ॥ ए६ ॥ पृछ्यमाना चेव्यादि-वर्ग श्रीनी
For Private And Personal