SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शीलोप ॥ ३५७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तदा विज्ञातवृत्तांता-स्तं नंतुं निषधादयः ॥ सर्वे समेत्य तेनोक्तां । शुश्रुवुर्धर्मदेशनां ॥ ॥ ७६ ॥ प्रणम्य देशनांते च । जैमीतिलकदेतुतां ॥ नलः प्रांजलिरप्राही - तमाह ज्ञानवानपि ॥ ७७ ॥ असौ व्यधत्त तीर्थेशा-नुद्दिश्य प्राग्नवे तपः ॥ तदुद्यापनके रत्न - तिलकान् प्रददौ सती ॥ ७८ ॥ तेनास्यास्तिलको जाले । जातो मार्तंडखंमवत् ॥ क्रमेण सर्वकल्याणनाजनं च भविष्यति ॥ ७९ ॥ श्रुत्वेत्यमृतसघ्रीचीं । वाचमानंदमेडुराः ॥ प्रापुः स्वराजधा शकू । पौरैः क्लृप्तोरुमंगलां ॥ ८० ॥ नलो नवाजिः क्रीडानिः । क्रीमन्नत्रीममानसः ॥ दीनव दिनांश्चक्रे । कणदाः कदा इव ॥ ८१ ॥ नले निवेश्य साम्राज्यं । यौवराज्यं च कूबरे || निषेधो व्रतमादाय । देवनूवमथाश्रयत् ॥ ८२ ॥ त्रिवर्गसाधनव्यग्रः । सती सहचरीयुतः ॥ श्रीनलः पालयामास । चिरं राज्यमनंगुरं ॥ ८३ ॥ क्रमेण साधयामास । जरता - ई बस नलः ॥ निषेकं पुनश्चक्रू - राजानोऽस्य दरेरिव ॥ ८४ ॥ ताज्यकामुकः क्रूरः । क्रूबरः कुटिलाशयः ॥ गोमायुरिव सिंहस्य । नित्यं रंध्राणि वीक्षते ॥ ८५ ॥ नवस्तु निर्मलस्वतः । सह तेनैव बंधुना ॥ चक्रे दुरोदरक्रीकां । सतां व्रीमाविधायिनीं ॥ ८६ ॥ अन्यदा बं For Private And Personal वृत्ति ॥ ३५७ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy