SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शोलोप: ॥ ३५६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तामि । कुंडिनेशो न्यवर्त्तत ॥ ६५ ॥ शिक्षां शिखामिवाधाय । सती पितुरुदीरितां ॥ नसस्यंदनमारूढा । नवोढा त्रपया नता ॥ ६६ ॥ नवोढाविभ्रमप्रेक्षा - स्फुरत्कुतूहलो नलः ॥ कापथे चालयामास । रथं सारथिना तदा ॥ ६७ ॥ अथ प्रसिधवृक्षादि-प्रभकेतवतः पथि ॥ लज्जां शिथिलयामास । मुग्धाया धूर्त्तवल्लनः ॥ ६८ ॥ नलं सरागमाशंक्य । स्पईयेव रविस्तदा ॥ अनुरागवत संध्या -- मालिलिंगानुरागवान् ॥ ६९ ॥ सखीव घूर्चा वैदर्भ्याः । संध्या लज्जामपाकरोत् ॥ चित्रं विकाशमापञ्च । तदा नलमुखांबुजं ॥ ७० ॥ वात्सायनोक्तयुक्तिनि -स्तां नवोत्रियौवनां ॥ नैत्रवो रमयामास । माधवीमिव माधवः ॥ ७१ ॥ अथधकारप्राचुर्ये । दृष्ट्वा सैन्यं तत्पतत् ॥ प्रियां प्राह नलः सुप्तां । मा स्वाप्तीदेवि जागृहि ॥ ७२ ॥ प्रिये तमोऽपनोदाय । तिलकं प्रकटी कुरु ॥ तमथोत्तेजयामास । जालमुन्मृज्य जीमजा ॥ || १३ || आदित्यस्येव दीप्रेण । दंपती तस्य तेजसा । प्रतिमास्थितमग्रेऽथ । मुनिमेकमपश्यतां ॥ ७४ ॥ गंडकंडूत्यपाकृत्यै । घृष्टं काननकुंजिना || मनिमरैर्ज्ञात्वा । समदं चा नमन्नलः ॥ ७५ ॥ For Private And Personal वृत्ति ॥ ३५६ ॥
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy