________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३५५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्रतीहारी पुनः प्राह । सानंद जीमनंदिनीं ॥ ५४ ॥ पुरोऽयं निषधाधीशो | देवि दैवतवैजवः || दस्राविव सुतावेता - वमुष्य नलकूबरौ ॥ ५५ ॥ दृष्टिः पुष्पंधयीवास्या । भ्रमंती राजकानने ॥ पुन्नाग इव पुन्नागे । नले चिरमरज्यत || ६ || नचच्चरोमांचा | चेतस्येवमचिंतयत् ।। श्लाघ्यो नृपेष्वयं नूनं । कल्पदुरिव शाखिषु ॥ ५७ ॥ धात्रा स्वसृष्टिसर्वस्व - मयमेव कृतो ध्रुवं । अन्वसुं सर्वभूपाला । माणिक्यानीव कौस्तुभ्रं ॥ ५८ ॥ ततो नलगले दिप्ता । सवेपथुतया तया ॥ सुमेराविव ताराली । वरमाला व्यराजत ॥ ५५ ॥ वृतेऽथ तस्मिन् वैदर्ज्या । सस्पर्द्धान्नृपतीन्नलः । रुरोध शत्रून्नाराच - वृष्टयवग्रहमंडलः ॥ ६० ॥
ततो निषधीमायां । प्रीताभ्यां च परस्परं ॥ कारितो नलवैदयों वैवाहिकमहोत्सेवः ॥ ६१ ॥ अन्योऽन्यं हस्तसंयोगे । पाणिग्रहणपर्वणि । तदैक्यमिव तच्चिते । प्रापतुः स्वेदः || ६ || दक्षिणीकृते वह्नौ । पाणिमोचनपर्वणि ॥ नलाय रत्नाश्वेनादि । ददौ जीमरो नृपः ।। ६३ ।। अथ पुत्रवधूयुक्तं । प्रस्थितं कोशलान्प्रति ॥ अन्वगान्निषधं जीमो । मामिव मंगलः ॥ ६४ ॥ पतिते व्यसनेऽपि त्वं । नूयाः पत्यनुगामिनी ॥ अनुशास्य सु
For Private And Personal
वृत्ति
॥ ३५५॥