________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३५४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कर्णयोः कुंरुले तस्या । रत्नोन्मिश्रे रराजतुः ॥ स्वर्णाणुजयसंभ्रांतौ । चंदसूर्याविवागतौ ॥ ॥ ४४ ॥ नेत्रयोरांजनी रेखा । रेजे भृंगीव पद्मयोः || कल्लोलाविव गंगाया । वस्त्रे च परिधापिते || ४५ || मंमिता दृष्टचेटीनि-मरीनिरिवाजिनी ॥ वज्रमौक्तिकवै सूर्य - प्रायभूषणभूषिता ॥ ४६ ॥
श्रथेोलूलुस गर्नानि-गयतीतिः पुरंध्रीनिः ॥ श्वेतातपत्र संबन्ना । परितो धूतचामरा ॥ || ४७ || नरयाना स्रज्ञा युक्ता । स्मरपाशायमानया ॥ स्वयंवरमवातारी -कुमारी श्रीरिवांगिनी ॥ ४८ ॥ चंश्लेखामिवोद्वीक्ष्य । जैमीं भूमीशसागराः ॥ संक्षुत्र्य विविधाश्चक्रु-वे
शृंगारदीपिकाः || ४ || वेत्रित्यथ पुरोद्भूता । जारतीय वपुष्मती | वंशशौर्यनयाचारान् । वर्णयामास सूनृतां ॥ ५० ॥ सोऽयमंगपतिश्चंग - कीर्त्तिपूरितनूतलः ॥ यदंग विजितः काम - मनंगोऽनंगतां गतः ॥ ५१ ॥ देव्ययं मगधाधीशो । धामधामप्रनानिधिः ॥ कलेिंगेशोऽयमुल्लास-दारतारयशोन्नरः ॥ ५२ ॥ श्रमी च लाटकर्णाट- मेदपाटनरेश्वराः ॥ उत्तरोनरतेजः श्री - शौर्यगांनीर्यभूषिताः || ५३ ॥ हंसीमिव स्थालाजेषु । दृष्ट्वा तां तेष्वनादृतां ॥
For Private And Personal
वृत्ति
॥ ३५४ ॥