________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप प॥४१॥ अहमप्युपकर्तास्मि । तेनेत्युक्तो दयी नलः ॥ अंतर्खतावितानं स्वं । वस्त्रांचलम- वति
Yo लंबयत् ॥ ४२ ॥ तखमममुमाकर्ष-कूपादिव जलं नलः ॥ तमेव चाऽदशत्सर्पः । कृतघ्न इ. ॥३३॥ व सज्जनं ॥ ३ ॥ नलोऽपि पाणिनाबोव्य । नूतले तमपातयत् ॥ कचे च नो विजिह्वेन ।
साध्वेवोपकृतं त्वया ॥ ४५ ॥ तषिव्यापतो नूपो । दृष्ट्वा स्वांगस्य कुब्जतां ॥ सद्यो वैराग्यमापनो । व्रतमादातुमैहत || ५ | दिव्यमूर्तिमथाधाय । भुजंगोऽपि तमाख्यत ॥ तवैवाहं पिता वत्स । निषधस्तहिषीद मा ॥ ४६ ॥ ब्रह्मलोके सुरो जूत्वा । वत्स दीक्षाप्रत्नाव. तः॥ तद् ज्ञात्वा व्यसनं तेऽद्य । प्राप्तोऽत्र माययाऽमुया ॥७॥ त्वहितायैव जानीहि । वै. रूप्यमिदमात्मनः॥ यतस्तेऽनेन रूपेणें । नोपशेष्यंति शत्रवः ॥ ४॥ अद्यापि वत्स नोक्त
व्यं । जरताई त्वयाऽखिलं ॥ समये झापयिष्यामि । दीक्षावसरमप्यहं ॥ ४ ॥ इदं श्री.) र फलमादत्स्व । तमां च करंडिकां ॥ सुगृहीतमिदं कुर्या-इत्स जीवितवत्सदा ॥५०॥ स्व- ॥३६३ ॥
कीयरूपमास्थातुं । वत्साकांदा यदा नवेत् ॥ तदा श्रीफलमुन्मुद्य । दुकूलानि समाकृषः॥ ॥५१ ।। ग्राह्याः करंमिकायाश्च । हाराद्यान्नरणोच्चयाः॥ आमुक्ते च शरीरेऽस्मि-निजं रू
For Private And Personal