________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप०
वृत्ति
॥५१॥
स्य दर्षतः ॥ कंपयंत्यः शनैरेनां । दोंदोमिछमनीनृतन् ॥ ११ ॥ जाग्रत्सौलाग्यसौरच्या- तिक्रांता शैशवी दशां ॥ सा जग्राह कलाः सर्वाः । सिंधुः शैवलिनीरिव ॥१॥
अन्यदा प्रतिमां हैमी । श्रीशांते विनोऽहंतः॥ वितीर्य निर्वृतिर्देवी । दवदंतीमदोऽवदत् ॥ १३ ॥ नवत्या पूजनीयेयं । नित्यं कल्याणकारिणी ॥ सापि तां गृहचैत्यांत-हृदीव निदधे मुदा ॥ १४ ॥ नीमजा कामनूमीश-पत्तनं प्राप यौवनं ॥ तत्र क्रमेणाऽवत । सवांगसुन्नगाः श्रियः ॥ १५ ॥ जितो मुखश्रिया तस्याः । शशी जातः पिशाचकी॥ तेनाद्या. पि ध्रुवं नूत-पतिमेष निषेवते ॥ १६ ॥ अनुरूपवराऽप्राप्त्योः । सा पित्रोश्चितया समं ॥ व. ईमानातिचक्राम । वर्षाण्यष्टादश क्रमात् ॥ १७ ॥ ततोऽमात्यैरनुज्ञातः। श्रीनीमरथनूपतिः ॥ स्वयंवरं समारने । सुताया वरलिप्सया ॥ १७ ॥ तत्र दूतैरथादूताः । पुरुहूतसमश्रियः ।। समीयुः पृथिवीपाला । मराला इव मानसे ॥ १९ ॥ तदा दूतेन विज्ञप्तो। निषधोऽपि धरा- धवः ॥ नलकूबरपुत्रान्यां । मंमितो तमागमत् ॥ २० ॥ नीमोऽप्यपारसत्कार-सारानावासमंझपान ॥ सर्वेषामर्पयामास । स वासवसमृझिनृत् ॥ २१ ॥ नलं विलोक्य कंदर्प--
॥३५१ ।।
For Private And Personal