________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
11840 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
अथ श्रीदवदंतकथा प्रारभ्यते
अस्ति स्वीकृतसः धर्म- कौशला कोशलापुरी ॥ प्रयत्नाऽादर्शतां याति । यद्दमः सुरयोषितां ॥ १ ॥ तत्राऽरिनारीश्रृंगार - निषेधी निषेधो नृपः ॥ यत्खयष्टिः श्यामापि । प्रसूते विमलं यशः ॥ २ ॥ लावण्यसुंदरी तस्य । प्रिया लावण्यसुंदरी ॥ काष्टतां कलयामास । वल्लकी यङ्गिरा जिता ॥ ३ ॥ तयोः सूनुरनूज्ज्येष्टो । वैरिदावानलो नलः ॥ लघुस्तु सुदुराचारः | कूबरो दुर्मदाशयः ॥ ४ ॥ इतो वैदर्भदेशश्री - मंडने कुंकिने पुरे ॥ निःसीमविक्रमो जीम - नूपतिः शास्ति मेदिनीं ॥ ५ ॥ तत्प्रिया पुष्पदताख्या । श्वेते स्वप्न सूचितां || प्रासूत - मये पुत्र | लक्ष्मीरिव विदग्धतां ॥ ६ ॥ पूर्वकर्मानुज्ञावेन । तन्नालस्थलमंरुनं ॥ नदयाविवादित्य - स्तिलकः सहनूरभूत् ॥ ७ ॥ षष्टीजागरसूर्यैदु - दर्शनादेरनंतरं ॥ दवदंतीति नामाऽनूत् । तस्याः स्वप्नानुसारतः ॥ ८ ॥ विमातरोऽपि तां चंच-चाटुचपुटिकादिनिः ॥ स्वजावसुगां बालां । हासयं तिस्म लीलया ॥ ए ॥ रिंखंती क्रमतः पाद - कवरान्मधुरनूपुरा ॥ चचाला स्खलितैर्धात्र्या । अवलंव्य प्रदेशिनीं ॥ १० ॥ श्रीमतां वनिता जानो -रुपरि न्य
For Private And Personal
वृत्ति
॥ ३५० ॥