________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३५२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सं कुंडिनवासिनः । नूपालान् कलयामासुः । शेषान् पोटगलानिव ॥ २२ ॥
अथ हेममयस्तंन-शतं सिंहासनान्वितं ॥ नीलाश्मकुट्टिमं वज्र - बसोपानपंक्तिकं ॥ ॥ २३ ॥ शिल्पिनः कल्पयामास । श्रीमान् जीममहीपतिः । सुधर्मायाः सघर्माणं । श्रीस्वयंवरमंरुपं ॥ २४ ॥ बभुः स्तंनेषु पांचालय - स्तत्र सर्वागभूषिताः ॥ सुरांगना इव प्राप्ता
कौतुक दिया ॥ २५ ॥ अथ रत्नान्युपादातुं । जीमजाऽलंक्रियेनुया ॥ अन्यर्थित इव मापैः । सूर्यो रत्नाकरेऽविशत् ॥ २६ ॥ न हि लप्स्यामदे दृष्टु-मपि जीमभुवं वयं ॥ इतीव श्यामतां ज्ञेजुः । स्थावरा नृतस्तदा ॥ २७ ॥ अथ राज्ञस्तदाकर्ण्य । मिलितांस्तत्र भूरिशः ॥ सुधावर्ण्यपि राजाऽागा - ताराहारैरलंकृतः ॥ २८ ॥ दिष्टया प्रज्ञाते दृष्टव्या । दृष्टया - स्माद्भिर्विदर्द्धजा ॥ ध्यायतामिति नूपानां । निश रुष्टेव नाडाययौ ॥ २७ ॥ श्रमुच्यमानाऽलंकार - तेजोनिवि हीलिता | सूर्पणखेव रामेण । डुतं रात्रिः पलायिता ॥ ३० ॥
दवदंत्या मुखस्याग्रे | मंडितस्य विभूषणैः ॥ लज्जिष्ये निर्वसुः प्रात- रितीवेंडुः पलायितः || ३१ || अभ्यर्थितेनेव मही-नृनिर्नामसनानिनिः ॥ स्वशीर्षे दर्शितं सूर्य-मंडलं पू
For Private And Personal
वृत्ति
॥ ३५२ ॥