________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३४१ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नुस्मृत्य । विषादादित्यचिंतयत् ॥ ५६ ॥ तद्वनं तदिदं चैत्यं । तत्सरस्तेऽय पादपाः ॥ यत्राहं स्नेहपूर्णस्तां । पर्यणैषं सुलोचनां ॥ ५७ ॥ ममाद्य तदिदं सर्वं । तां विनाऽजनि दुःखदं ॥ अव्यवस्थस्वज्ञावेन । हा किं घातस्त्वया कृतं ॥ ५८ ॥ शोचन्निति जगामायं । श्रीमन्नानेमंदिरं ॥ पुस्फोर दक्षिणं चक्षु - स्तदाऽस्य प्रियसूचकं ॥ एए ॥ दध्यौ च निष्फलं नून - मि. दं मे क्वास्ति सा प्रिया ॥ अथवेदं वरं चैत्यं । पुरापि प्रियदर्शनं ॥ ६० ॥ इत्यादि ध्यायति स्मेर - विस्मयो यावदेषकः ॥ रुषित्तामुनिस्ताव - पुष्पाण्यस्मै समर्पयत् ॥ ६१ ॥ प्रिया
स्पृशा सोऽपि । दृशा पश्यन्नमुं मुदा || पुष्पमालां करात्तस्य । सत्यंकारमिवाऽग्रहीत् ॥ ॥ ६२ ॥ चेतसा चिंतयामास । मुनिर्गूढाकृतिस्तदा ॥ प्रतस्थे मत्प्रियो नून - मुद्दोदुमथ रुमि ॥ ६३ ॥ जिनं नत्वा कुमारोऽपि । समादाय सदैव तं ॥ निजां पटकुटीं नीत्वा-डान वस्त्राऽशनादिनिः || ६४ || पप्रच च कदाऽमुष्मि-स्त्वमायासीर्वने कुतः ॥ तदिदं निकोदतं । निवेदय मुने मम ॥ ६५ ॥ कुर्वाण इव दंतद्यु-ल्लाजैरस्यैव मंगलं ॥ मुनिरप्याख्यदत्रासी- इरिषेो मुनिः पुरा ॥ ६६ ॥ तस्याऽनूह विदत्ताख्या । कन्या प्राणैकवल्लना ॥
For Private And Personal
वृत्ति
॥ ३४१ ॥