________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
होलोपमधी ॥ यत्प्रनाववशानारी । नररूपत्वमश्रुते ॥ ४५ ॥ कणे पवित्रिकां क्षिप्त्वा । तया च पु- वृत्ति
स्त्वमाप्य सा ॥ पूजयंती जिनं तस्थौ । सुखेन मुनिवेषनाक् ॥ ४६॥ संयतात्मा कुमारोऽ-4 ॥३०॥ पि । वल्लनाविरहाकुलः ॥ अस्थान्मुषितसर्वस्व । श्व राज्येऽपि शून्यधीः ॥ ४ ॥ सुलसा
कृतकृत्या सा । हताशा जितकासिनी ॥ रुक्मिणी तोषयामास । गगहत्येव चंडिकां ॥४॥ या अथानिमानी कौबेरी-पतिर्वाचाटशेखरं ॥ दूतं संप्रेषयामास । तदा हेमरथंप्रति ॥
ए ॥ दूतोऽपि तत्र गत्वाह । रथमईननूनृतं ॥ किमत्र कारणं देव । यन्नागादत्र तेंगजः ॥५०॥ तद्देव त्वरयोछोढुं । रुक्मिणी प्रेषयात्मजं ॥ यतो विवेकिनः स्वामिन् । सज्जनं नावजानते ॥ ५१ ॥ तहतोदितमादृत्य । नृपः पुत्र रहोऽवदत् ॥ दृश्यसे वत्स विडायः। किं शश्वच्छून्यस्तब्धवत् ॥ ५५ ॥ यदिहापतितं कष्टं । पूर्व कर्मनिर्मितं ॥ तधूिय ध्रुवं धीरा । धुर्याः स्युः सर्वकर्मसु ।। ५३ ॥ तत्त्वं मदुपरोधेन । कौबेरीपतिनंदिनी ॥ परिणेतुं प्रयाणेन । ॥३०॥ वत्स प्रीणय मन्मनः ॥५४॥ पितुराज्ञामवज्ञातु-मनन्निज्ञतया च सः ॥ चचाल सैन्यन्नारेण । कंपयन् पृथिवीतलं ॥ ५५ ॥ तत्तपोवनमासाद्य । क्रमेण कुमराग्रणीः ॥ज्ञषिदनाम
For Private And Personal