________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३३॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तस्ततो वीक्ष्य | विजनं प्रातरंगभा ॥ रुरोद रोदसीकुकिं । पूरयंती प्रतिस्वनैः || ३४ | हा तात चेत्तदानीं त्वां । नाऽमुचं दंत दुर्मतिः ॥ अनविष्यं कथंकारं । तदेतद्दुःखभाजनं ॥ ३५॥ यत्कृतं दुःकृतं कर्म । जवता पूर्वजन्मनि ॥ रे जीव तद्विपाकेन । कलंकोऽयं तवाऽनवत् ॥ ||३६|| हा नर्त्तर्षुःखगततः - पतितां वृगामिव ॥ पाहि साहसवीर स्वां । वल्लनां प्रियवत्सल ॥३॥ विलप्येति तनूकृत्य । शोकं सा दक्षिणोन्मुखी ॥ चचाल मंदचारेण । पितुराश्रमसंमुखं ॥ ३८ ॥ स्वहस्तोप्ततरुश्रेणी- दर्शिताध्वा तपोवनं ॥ पितुर्जगाम दर्जा - पाट्यमानपदा सती || ३ || स्मशानं पितुरालोक्य | स्मृत्वा स्नेहं रुरोद च ।। हा तात क्वासि दुःखिन्या । देहि मे निदर्शनं ॥ ४० ॥ पुरा पुरमिवेदं मे । पितुरासीत्तपोवनं ॥ सांप्रतं दुःखदग्धाया । जातं तद्ददनोपमं ॥ ४१ ॥ अथ सा मानसे शोकं । स्तोकीकृत्य तदैव च ॥ तपस्विनीव तत्राऽस्था- कंदमूलफलाहृतिः ॥ ४२ ॥ पतिव्रताऽन्यदा दध्या - वहमेकाकिनी वने ॥ कथं स्थातासुखं मार्ग - कर्केधुरिव सर्वदा ॥ ४३ ॥ शीलं च योषितामत्र । परलोके च सिद्धिदं ॥ केनोपायेन तत्पाल्य-मम्लानं माख्यवन्मया ॥ ४४ ॥ श्रज्ञातं विद्यते तात - दर्शिता परमौष
For Private And Personal
वृत्ति
॥ ३३५ ॥