________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
हालोप
वृत्ति
॥३॥
अथो महीपतिदूरं । मत्सरछन्नमानसः ॥ नितुं वधकेन्यस्तां । केौराकृष्य दत्तवान् ॥ २३ ॥ आदिदेश च उष्टैषा । भ्रामं ब्रामं पुरेऽखिले ॥ नीत्वा पितृवने मार्या । नवन्निईष्टराक्षसी ॥ २४ ॥ नृपात्मजोऽपि तदुःखा-निर्मिमाणः स्वघातितां ॥ नियंच्य स्थापितः पि. त्रा । गलबाष्पविलोचनः ॥ २५ ॥ अथ दंमसमालंबि-सूर्पखंमातपत्रिणीं ॥ लुप्तकेशशिखोपांत-बहश्रीफलमालिकां ॥ २६ ॥ लंबमानाऽरिष्टपत्र-स्रगालिंगितकंधरां ॥ मषीलिप्तमुखां चूर्ण-चित्रांगी खरवाहिनीं ॥श्णा पुरस्ताहाद्यमानोरु-काहलाशृंगििममां ॥ तां सती ब्रामयामासुः । पुरांतर्दडपाशिकाः ॥ ॥ कुलकं । पौरैर्दाहारवैः कैश्चि-दन्यैर्दुबारवोरैः॥ विलोक्यमानां तां निन्यु-ईष्टाः पितृवनावलीं ॥ ३०॥ वारुणीसंगतः क्लीव । श्व मुक्तांबरे रवौ ॥ पतिते जलधौ ध्वांतः। खलैरिव वितस्तरे ॥ ३१ ॥ एकस्तेषु घृणामुक्तः । स्मर क्रूरे स्वदैवतं ॥ ब्रुवन्नित्यसिना याव-प्राहरत्तां सतीप्रति ॥ ३२ ॥ तावन्यन्नवाऽतुल-मूया पतितां वितौ ॥ मत्वा मृतामिति त्यक्त्वा । सत्वरं स्वगृहं ययुः ॥ ३३ ॥ बोधिता पवनैः शीतैः । दृष्ट्वा शून्यं तदास्पदं । साऽनेशहागुरामुक्त-मृगीनाशं चलेकणा ॥ ३४ ॥ बिन्यती.
॥३३॥
For Private And Personal