________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३७॥
निशि निजांतिके ॥ स्वीयमाशाययत्पुत्रं । चराश्चोपवधू न्यधात् ॥ १२ ॥ दध्यौ कुमारोऽनु- न्मील-निमुन्मुश्तिाऽरतिः ॥ अद्य मछल्लन्नादोषो । ध्रुवमावि-विष्यति ॥ १३ ।। एकतो जनकादेशो-ऽनुल्लंघ्योऽयं ममापतत् ॥ अन्यतश्च प्रियादुःखं । तदिदं संकटं महत् ॥ १४ ॥३तश्च सुलसा चित्त-कालुष्या तत्तथाऽकरोत् ॥ चरैः प्रातस्तथानूतां । वधूं राजा ददर्श च ॥ ॥ १५ ॥ अथ निर्नर्सयामास । सुतं कोपपरो नृपः ॥ जाननपि प्रियां जातु-धानी धाग्नि दधासि रे ॥ १६ ॥ रे रे क्रूर दुराचार । मुंचाग्रं राक्षसीपते ॥ त्वया कुंदेपुसंकाशं । कलं. कितमिदं कुलं ॥१७॥ नत्वा प्राह कुमारोऽपि । तस्यामिदमसंन्नवि ॥ मा कुपः किंतु दुष्टस्य । कृत्यं जानीहि कस्यचित् ॥१७॥ कोपाटोपस्फटानीमो । नूभुजंगोऽब्रवीत्पुनः ॥ यदि प्रत्येषि नो मूढ । तदा गत्वा विलोकय ॥ १७ ॥ कुमारोऽपि नृपादेशा-न्मंदीनूतमुखअविः॥ गत्वा म्लानमुखी नायाँ । दृष्ट्वा मधुरमब्रवीत् ॥ २० ॥ कर्मण्युपस्थिते प्राव्ये । सु- वाणि करवाणि किं ॥ त्वामाह राक्षसी काचि-द्योगिनी नृपतेः पुरः॥ १ ॥ स्वयं च ताहशी प्रात-रद्य त्वां दृष्टवांश्चरैः ॥ न जाने किमतः कर्म-वशतस्ते नविष्यति ॥ ॥
॥३३७॥
For Private And Personal