________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृति
शोलोप तामुक्षाह्य गतः कोऽपि । राजसूनुर्निजं पुरं ॥ ६७ ॥ प्रविश्य मुनिरप्यग्नौ । देवनूवमथाsI-
सदत् ॥ भ्रामं भ्रामं भुवमहं । तदैवात्र समागमम् ॥ ६ ॥ अतिक्रांतानि वर्षाणि । पंच ॥४२॥ मेऽत्रैव तिष्टतः ॥ सफलान्यद्य जातानि । कुमार तव दर्शनात् ॥ ६ए । कुमारोऽप्याह सा. भनंदं । मुने त्वां पश्यतो मम ॥ दृष्टिन तृप्यति स्थूल-स्थलोव जलवृष्टिन्तिः ॥ ७० ॥
तेनाप्यूचे नवेदेव । कोऽपि कस्यापि हर्षकृत् ॥ रवौ पद्मानि मोदंते । शशांके कैरवाणि च ॥ १ ॥ सोपरोधमथोवाच । मुनि हेमरथात्मजः ॥ त्वत्प्रेमशृंखलेनैव । बई मेऽस्ति ॐ मनोऽधुना ॥ ७॥ ममास्त्यग्रे तु गंतव्यं । तत्समेहि मया समं ॥ वलमानस्तु कुर्यास्त्वं ।
यथा स्वैरमिहाश्रमे ॥ ३ ॥ अथाह मुनिरत्रार्थे । कर्त्तव्यो देव नाग्रहः ॥ दूषितो राजसंसर्ग । रुषीणां सर्वथा यतः ॥ ७ ॥ तं तथाऽन्यर्थयामास । कुमारः सपरिबदः ॥ ऋषिदतामुनिमेंने । साईमागमनं यथा ॥ ५ ॥ अथाऽस्ताविशिलान्नन्न । श्व पक्कफले रवौ ॥ त- इसैरिव संध्यात्रै । रंजिताः सकला दिशः ॥ ७६ ॥ ततः सप्तर्षियुक्तोऽपि । कृषिदत्तामहामुनेः॥ न्यंचकरो नंतुमिव । समागाद्यामिनीपतिः ॥ ७ ॥ कृतसांध्यविधी प्रीति-गोष्टीसु
॥३४॥
For Private And Personal