________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।।। ३३३ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नृपांगजी || अन्योऽन्यं दत्तवंतौ तौ । स्वात्मानं स्निग्वया दृशा ॥ ६० ॥
विज्ञाव्याऽथ तयोर्भावं । मुनिः कुमरमभ्यधात् ॥ आतिथेयमियं कन्या । तुभ्यं योग्याय जायतां ॥ ६९ ॥ प्रतिपद्य कुमारोऽपि । तथेति सुकुमारगीः || सोत्सवं तामुपायंस्त | दक्षजामिव शंकरः ॥ ७० ॥ दिनानि कतिचित्तत्र । तया साई नवोढया | मालत्यामिव रोलंबः । सुखं तस्थौ नृपात्मजः ॥ ७१ ॥ जाता कुमारसंसर्गात् । सा मुग्धापि विचक्षणा ॥ पाटलावासिता मृत्सा | सौरच्यं किमुनाश्नुते ॥ ७२ ॥ श्रापृत्रय स्वसुताजामा -तरौ वैराग्यतत्परः || विवेशाग्निं मुनिः पंच-परमेष्टिस्तुतिं स्मरन् ॥ ७३ ॥ ततो विलुश्य भूपीठे । रुदतीं पितृडुःखतः ॥ वल्वनां बोधयामास । कुमारोऽमृतमंजुगीः || १४ || प्रतस्थे नृपपुत्रो ऽसौ | यामुोढुं पुरा पुरात् ॥ तां विधूय तया साई । व्यावृत्तः स्वगृहंप्रति ॥ ७५ ॥ दरिखसमानीत- बीजेन मुनिकन्यका || नवाप पथि वृकालीं । सर्वर्तुफलशालिनीं ॥ ७६ ॥ दिनैः कतिपयैरेवं । पित्रा क्लृप्तागमोत्सवः ॥ प्रविवेश विशालाको । रथमईनपत्तनं ॥ 99 ॥ पतिमन्या सदाचारा | विनयप्रमुखैर्गुणैः ॥ चेतांस्यावर्जयामास । सर्वेषामृत्रिनंदिनी || १८ ||
For Private And Personal
वृत्ति
॥ ३३३ ॥