________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३३२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
1
॥५६॥ ततो विलतां प्राप्तौ । तौ विक्रीताऽवशेषवत् ॥ इतस्ततश्चिक्षिपतु-पती चपले दृशौ ॥ ५७ ॥ शीर्णपद्रुमं त्यक्त्वा । विहंगममिवाश्रमं ॥ यांत मंदपदं वृद्धं । मुनिमेकमबैकत! | ८ || हरिषेण मुनिर्गत्वा । प्रांजलिस्तमवोचत || ममाख्याहि कुतो देतोः । शून्यमेततपोवनं ॥ एए || तेनोक्तं युवयोर्वत्स । दृष्ट्वेदं कर्म गर्हितं ॥ कुष्टिसंगमिव त्यक्त्वा । सर्वर्ज - मे वनांतरे ॥ ६० ॥ इत्याख्याय मुनिः शीघ्रं । स जगाम यथेप्सितं ॥ हरिषेणो विषमा
। पुनराप निजोटजं ॥ ६१ ॥ निंदतौ दंपती कर्म । निजं यतिरिव श्रियं ॥ प्रतीयतुश्चतुर्मासी । तौ वत्सरशतोपमां ॥ ६२ ॥ अ पूर्णेऽवधौ प्रीति-मती प्रसुषुवे सुतां ॥ कल्पव लिरिवाsनीष्ट फलदायकसंपदं ॥ ६३ ॥ षिप्रसादात्प्राप्तेय-मिति तपितरौ तदा ॥ चक्राते पित्तेति । नामधेयं सदन्वयं ॥ ६४ ॥ तन्मातरि यमातिथ्यं । प्राप्तायां सूतिरोगतः ॥ पालयित्वा पिताऽकार्षी-दष्टवर्षामिमां ततः ॥ ६५ ॥ इमां रूपवतीं मा स्मो- पश्वंतु वनेचराः ॥ पितेत्यदृश्यतादेतु । चकाराऽस्या हगंजनं ॥ ६६ ॥ सोऽहं कुमार दाक्षिण्य - सारः सेयं च कन्यका ॥ अलक्षिता वनेऽमुष्मि- स्तवैवाऽदत्त दर्शनं ॥ ६७ ॥ परस्परस्य पश्यंता - वृषदत्ता
For Private And Personal
वृत्ति
॥ ३३२ ॥