________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
शीलोप पुत्र गुणपवित्रिता ॥ ४५ ॥ दष्टा उष्टाऽहिना साद्य । तव ज्ञापयितुं ततः॥ प्रैषीदस्मान दु.
( तं श्रीमान् । प्रियदर्शननूवनः ॥ ४६॥ वेगिन्तिः करनैस्तत्र । ततो गत्वोपकारधीः ॥ च. ॥३३॥ कार निर्विषां राज-तनयां वैनतेयवत् ॥ ४ ॥ तामेव दत्तां तत्पित्रा । परिणीय धराधवः ॥
आगानिजपुरी पौर-बध्वंदनमालिकां ॥ ४ ॥ कियत्यपि गते काले । यौवनस्यं तदात्मजं ॥ निवेश्य राज्ये जाते । दंपती तापसव्रतं ॥ ४ ॥ विश्वनूत्यन्निधानस्य । पादोपांते तप. स्विनः ॥ तावारराधतू राधा-वेधसब्रह्मकं व्रतं ॥ ५॥ अथास्याः पंचमे मासे। प्रीतिमत्या- स्त्रपाकरः ॥ स्त्रीमंत्र इव तत्कालं । गर्नः प्रादुरन्नन्मनाक् ॥ ५१ ॥ अयो सहचरी राजा । पप्रचावनताननः ॥ किं ते विलोक्यते नरे-ऽनुचितं कुलशीलयोः ॥ ५५ ॥ तयोचे पूर्वमेवासी-तपस्यायाः परं मया ॥ नोपालकि कणं लेखा । चंस्येवानमध्यगा ॥ ५३ ।। आवामिहस्थौ धिक्कायौँ । नविष्यावस्तपस्विषु ॥ प्रातरन्यत्र गंतव्यं । चिंतयित्वेति दंपती ॥ ५ ॥ कपोलपालीनिशलु-वामहस्तौ विदस्तितौ ॥ चिंताचांततमस्वांतौ । निन्यतुस्तां निशामिमौ ॥५५॥ ऽष्टव्यंतरनिर्मूलो-न्मूलितागारिंगेहवत् ।। प्रातस्तपस्विन्तिः शून्यं । तमाश्रममपश्यतां
For Private And Personal