________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
वति
शोलोप हृत्य तः॥ ३४ ॥ अतिदक्षतया प्लक-प्रालंबं प्रावलंब्य सः ॥ गतोऽपि धुत वाहा-घनमे-
तदवातरत् ॥ ३५ ॥ पुरस्सरेऽत्र कासारे । प्रक्षालितमुखो नृपः ॥ ननाम तापसं विश्व-लू॥३३०॥ तिनामकमुच्चकैः ॥ ३६ ।। सोऽपि कचमहाकव-वंशकेतुर्महामुनिः ॥ श्रिये जिनस्ते नान्नेय
इत्याशिषमयोचत ॥ ३७ !! अन्योऽन्यं कुशलोदंतं । यावत्तावूचतुः सुखं ॥ तावदाविर्बनूवेपर ह । वने सांराविणं महत् ॥ ३० ॥ किमेतदिति साकूत-मूचुराश्रमवासिनः ॥ ममानुपद
मार्गेण । नूनं मत्सैन्यमागमत् ॥ ३५ ॥ ज्ञात्वेति नूनदुबाय । सांत्वयामास वाहिनीं ॥ त. स्यौ च मासमेकं स । तत्रैवाराधयन्मुनीन् ॥ ४० ॥ तेनेदं कारयांचक्रे । पुण्यपायोधिचंमाः ॥ श्रीनानेयजिनेश्स्य । चैत्यमुद्दामतोरणं ॥ १ ॥ अथो निजपुरी नूमि-भुजे स्वैरं थियासवे ॥ ददौ कुलपतिस्तस्मै । मंत्रमेकं विषापहं ॥ ४२ ॥ राज्यं पालयतस्तस्या-ऽन्यदासीनस्य पर्षदि ॥ राज्यदौवारिकः कश्चि-तमुपेत्य व्यजिज्ञपत् ॥ ३ ॥
देवास्ति नगरी स्वस्ति-मती श्रीमंगलावता ॥ तां शशास महौजस्कः । कोणीः प्रि. । यदर्शनः ॥ ४ ॥ तस्य विद्युत्पन्ना जाया । यथा विद्युत्नमित्वतः ॥ तत्कुतिजा प्रीतिमती।
॥३३०॥
For Private And Personal