________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥३२
यंती राजसूनु-मिति दध्यौ मुनेः सुता ॥ २५॥ कुमारोऽपि नमस्कृत्य । जिनं विस्मितमा- - नसः ॥ नमश्चक्रे मुनि सोऽपि । चिरं जीवेत्यथा शिषत् ॥ २५ ॥ पप्रच च कुलं किं ते ।
नाम चाख्याहि मत्पुरः॥ मागधोऽय कुमारस्य । सर्वमस्मै न्यवेदयत् ॥ २६ ॥ कुमारोऽ
पि दृशौ कन्या-मुखचं चकोरवत् ॥ मुनिमाह कनी केयं । किं चैत्यं को नवानिद ॥२॥ - मुनिरूचे ततो वत्स । महतीयं कथानिका ॥ पूजां कृत्वा यावदेमि । तावतिष्ट त्वमत्र नोः
॥ २० ॥ तथेत्युक्त्वा समासीने । कुमारे मंडपांतरे ॥ तया सह प्रविश्यांत-देवपूजां व्यधान्मुनिः ॥ २५ ॥ कुमारस्तां कुमार। तं । वलितग्रीवमुत्सुकं ॥ धवलैर्लोचनैर्लोले-रीक्षांचके मुहुर्मुहुः ॥ ३० ॥ विहारस्योत्तरेणा । मुनिर्नीत्वा निजोटजे ॥ कुमारमर्घपाद्याथै-रर्चित्वा चेमाख्यत ॥ ३१ ॥ वत्सास्ते नगरी रम्या । संझिता मंत्रितावती ॥ पालयामास तां श्रीमान् । हरिषेणो धराधवः ॥ ३२ ॥ तस्य चाऽनूद्यथाख्या । बल्खन्ना प्रियदर्शना || अनू- दजितसेनाख्यः। पुत्रस्तत्कुक्षिसंन्नवः ॥ ३३ ॥
वादालीतोऽन्यदा नूमि-जानिः शूकलवाजिना ॥ आनिन्ये काननावन्या-ममुष्यामप
॥श्णा
For Private And Personal