SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शीलोप वृत्ति ॥३२ यंती राजसूनु-मिति दध्यौ मुनेः सुता ॥ २५॥ कुमारोऽपि नमस्कृत्य । जिनं विस्मितमा- - नसः ॥ नमश्चक्रे मुनि सोऽपि । चिरं जीवेत्यथा शिषत् ॥ २५ ॥ पप्रच च कुलं किं ते । नाम चाख्याहि मत्पुरः॥ मागधोऽय कुमारस्य । सर्वमस्मै न्यवेदयत् ॥ २६ ॥ कुमारोऽ पि दृशौ कन्या-मुखचं चकोरवत् ॥ मुनिमाह कनी केयं । किं चैत्यं को नवानिद ॥२॥ - मुनिरूचे ततो वत्स । महतीयं कथानिका ॥ पूजां कृत्वा यावदेमि । तावतिष्ट त्वमत्र नोः ॥ २० ॥ तथेत्युक्त्वा समासीने । कुमारे मंडपांतरे ॥ तया सह प्रविश्यांत-देवपूजां व्यधान्मुनिः ॥ २५ ॥ कुमारस्तां कुमार। तं । वलितग्रीवमुत्सुकं ॥ धवलैर्लोचनैर्लोले-रीक्षांचके मुहुर्मुहुः ॥ ३० ॥ विहारस्योत्तरेणा । मुनिर्नीत्वा निजोटजे ॥ कुमारमर्घपाद्याथै-रर्चित्वा चेमाख्यत ॥ ३१ ॥ वत्सास्ते नगरी रम्या । संझिता मंत्रितावती ॥ पालयामास तां श्रीमान् । हरिषेणो धराधवः ॥ ३२ ॥ तस्य चाऽनूद्यथाख्या । बल्खन्ना प्रियदर्शना || अनू- दजितसेनाख्यः। पुत्रस्तत्कुक्षिसंन्नवः ॥ ३३ ॥ वादालीतोऽन्यदा नूमि-जानिः शूकलवाजिना ॥ आनिन्ये काननावन्या-ममुष्यामप ॥श्णा For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy