________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३३४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यौवराज्यमथाऽवाप्य । दोगुंदक इवामरः ॥ अर्भुक्त विषयान् द्वैधं । कुमारो विदुराशयः ॥ || ७ || श्री कौबेर्यामथाऽश्रावि । राज्ञा सुंदरपाणिना । व्यावर्त्तत कुमारो य-परिणीय कृषेः सुतां ॥ ८० ॥ रुक्मिण्यपि तदाकर्ण्य । यौवनोन्माददुर्मदा || उपायांश्चिंतयामास । वृपस्ती नृपांगजे ॥ ८१ ॥ तयाश्र मंत्रतंत्रज्ञा । कूटकोटिपटीयसी ॥ पापिनी योगिनी का - चिदर्शिता सुलसानिधा ॥ ८२ ॥ कलंकमृषिदत्तायै । देहि मह्यं च तं पतिं ॥ साप्यंगीकृत्य ताक्यं । प्राप्ता श्रीरथमर्द्दनं ॥ ८३ ॥ सर्पिलीव दिजिह्वा सा । राक्षसीव दुराशया ॥ महधकारमासाद्य | सुलसाऽनलसाशया ॥ ८४ ॥ दत्वाऽवस्वापिनीं तत्र । निहत्यैकं चमानवं ॥ कुमारमंदिरेऽन्यागा- दुष्टवृत्तिरिवांगिनी ॥ ८५ ॥ वक्त्राजमृषिदत्तायाः । सुप्तायाः पत्युरंतिके ॥ शोणितेनाऽरुणं चक्रे । धिग् दुष्टाया दुरात्मतां || ६ || तस्याश्वोवीर्षके न्यस्य । मांसपिंडकरं मिकां ॥ संहृत्य स्वापिनीं राज - पुत्रसौधात्पलायिता ॥ ८७ ॥ प्रातर्विपन्नमालोक्य । नरं तस्य परिचदः ॥ चक्रे कोलाहलं तेन । कुमारोऽपि व्यबुध्यत ॥ ८८ ॥ ज्ञातोदंतस्तदा वीक्ष्य | प्रियां रक्तारुणाननां ॥ मांसपिकोपधानां च । चित्ते शंकामिति व्यवात् ॥
For Private And Personal
वृत्ति
॥ ३३४ ॥