________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३२२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मतःपरं ॥ शौनिकापण बहेन । बागेनेवात्मजीवितं ॥ ५७ ॥ या कालविलंबो हि । श्रेयसे प्राण संकटे || नीतिवाक्यमिति स्मृत्वा । सा सानैव तमालपत् ॥ ५८ ॥ गाढाऽनुरागिता ज्ञा. ता । तव श्रीनृपकुंजर || अतोऽर्थयामि किंचित्त्वां । निष्फलीकुरुषे न चेत् ॥ ५९ ॥ नृपोSaree रंजोरू । किमिदं प्रार्थनावचः ॥ त्वदर्थं व्यापृता ह्येते । प्राणा अपि तृणाय मे ॥६॥ यो ददाति शिरःसु । ततः किं चक्षुरर्थ्यते ॥ प्रतोऽतिदुर्लनमपि । प्रार्थ्यतां पूरयामि ते ॥ ६१ ॥ श्रवाचि रतिसुंदर्या । पर्याप्तमपरेण मे ॥ मा कुर्या ब्रह्मनंगं मे । यावन्मातचतुष्टयं ॥ ६२ ॥ नृपोऽवदद्दज्रपाता-दपीदं दारुणं वचः ॥ तथापि नान्यथा कार्या । तवाज्ञेति वरानने || ६३ || दुःखाब्धिमग्ना सा द्वीप - मिवैतत्प्राप्य तद्वचः ॥ तुष्टा धर्मांशुसंतप्त - श्वायां प्राप्य तरोरिव ॥ ६४ ॥ मदायत्चैव पश्चाद- प्यसाविति महीपतिः || भूमिन्यस्ते व्य इव । कश्चेतसि हृष्टवान् ||६५ ॥ श्राचामाम्लोपवासादि - तपःकृत्यैरनारतं ॥ स्वं शोषयंती स्नानांग-रागनूपणवर्जिता ॥ ६६ ॥ जातपर्यस्तवोजा । प्रम्लानमुखपंकजा ॥ शुष्कासृग्मांसनासाम - श्रोणिः परुषकुंतला || ६ || मलश्याम लिताऽशेष - कायााकृत्यैव भीषणा । हिम
For Private And Personal
वृत्ति
॥ ३२२ ॥