________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। ३२३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्लुष्टा पद्मिनीव । सा दृष्टा नूनृतान्यदा ॥ ६८ ॥ विशेषकं ॥
जलता च कुरंगादि । किमवस्था तवेदृशी ॥ किं कोऽपि रोगो दुःखं वा । चित्ते जागर्त्ति तेऽन्वहं ॥ ६७ ॥ साऽप्याह देव वैराग्या-द्रतमेतन्मया घृतं ॥ विज्ञायं तेन मे कार्यं । | काननं यथा ॥ ७० ॥ परिपूर्ण मया कार्य । व्रतं चेदं यथा तथा ॥ व्रतजंगो महाराज । यतो नरककारणं ॥ ७१ ॥ पप्र भूपो वैराग्य-देतुः कस्ते यदीदृशं ॥ जोगयोग्यं वपुः । तपोऽग्नौ पुष्पदामवत् ॥ ७२ ॥ पतिव्रताद राजें । पश्य दोषशताकुलं ॥ शरीरमेव तत्रादौ । वैराग्यैकनिबंधनं ॥ ७३ ॥ वसासृग्मांसमेदोऽस्थि - पित्तविण्मूत्रश्लेष्मनिः ॥ स्रवत्येत६पुरै - नवनिः पूतिगंधतां ॥ ७४ ॥ मुहुर्विलेपनस्नान- धूपनादिनिरप्यदः ॥ सुसंस्कृतं स्वदौर्गंध्यं । न मुंचति कथंचन || १५ || अंतर्बहिश्व जोगांगं । यद्यदस्योपनीयते ॥ 3पकारः खलस्येव । तत्तद्वैरूप्यमश्रुते || १६ || अशुचीनां निधीभूतं । दृश्यमानं मनोहरं ॥ .वैराग्यं कस्य नो कुर्या - त्खरस्येव सकछपुः ॥ ७७ || अन्योऽप्यस्य महादोषो । हतदेहस्य - श्यते । किंपाकफलवद्यत्र । मुह्यंति गुणिनोऽपि हि ||१८|| छं वैराग्यवत्यापि । तस्या देश
For Private And Personal
वृत्ति
॥ ३२३ ॥