________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३२२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ दत्वाईचं विक्षिप्तः । कृपणेनेव निक्षुकः ॥ ४६ ॥ गत्वा तथैव दूतेन । प्रोक्ते मर्यादयोनितः ॥ महेंसिंहः प्राचाली - समुइ इव सैन्ययुक् ॥ ४७ ॥ श्रुत्वा चंदनरेंशेऽपि । तमायांत रुषाकुलः ॥ बभूव संमुखश्च । इव रात्रितमस्ततेः ॥ ४८ ॥ क्रमाक्रमतश्चैवं । सैन्येऽन्योऽन्यं पलायिते ॥ जातमायोधनं भीमं । तयोः केसरिणोरिव ॥ ४५ ॥
थो महेंइसिंहेन । राहुलेव विधेर्वशात् ॥ आक्रम्य चंशे जीवंश्च । बध्ध्वा मंत्रिकरेऽर्पितः ॥ ५० ॥ स्वयं च चंड्सैन्येषु । नश्यत्सु दरिलेष्विव ॥ नष्टां मृगीमिव व्याधो । जग्राह रतिसुंदरीं ॥ ५१ ॥ विमोच्य चंं तल्लान- तुष्टः स्वपुरमाप्य च ॥ दतः काम किरातेन । जगाद रतिसुंदरीं ॥ ५२ ॥ यदापनृति दूतास्या-त्वं मया सुत्रु शुश्रुवे ॥ मालत्यामिव भृंग
- कंठितं मे तदादि हृत् ॥ ५३ ॥ न त्वदर्थमेवाय-मारंजो मम सांप्रतं ॥ तत्कुरुस्वामिनू । प्रसय सफलीकुरु || ४ || अथ चं प्रिया दध्यौ । धिग्मे रूपमिदं परं ॥ जदुर्दशां प्राप्तः । फलाढ्य इव पादपः ॥ ५५ ॥ असौ कामी दुराचारो । द्यूतकार इवोत्सुकः ॥ पर्यालोच्य मच्चित्तं । धिगीदृशमचेष्टत || ५६ || तस्मान्मया कथंकारं । शीलं रक्ष्य
४१
For Private And Personal
वृत्ति
॥ ३२१ ॥