________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप पत्॥ सुजनाः कस्य नानीटा । ज्योत्स्नेवामृतदीधितेः ॥३५॥ परोपकारो मैत्री च । दाक्षिण्यं ।। वृत्ति
Jaप्रियत्नाषणं । सौशील्यं विनयस्त्यागः । सज्जनानां गुणा अमी ॥ २६ ॥ तहत तव नूपेन। ॥३॥ साधूदितमिदं मम ॥ न हि लुपंति मर्यादां । कुख्याः कुख्यापतिर्यथा ॥३७॥अस्मानिरपि व
क्तव्य-मुचितं ज्ञापयिष्यते ।। जीवितस्येव देव्यास्तु । याञ्चा न प्रीतिलक्षणं ॥ ३० ॥ दूतः । प्राहाऽन्यथाकर्तुं । न युक्तं तच्चस्तव ॥ न हि माईवसाध्येऽर्थे । कगेरत्वं विवेकिता ॥३॥ मर्यादां लुपमानो हि । ध्रियते केन वारिधिः॥ विधातुं सेतुबंधं वा । क्षुब्धे तस्मिनलं हिकः ॥४०॥ तथा सोऽपि रणकोणी-नीषणः केन सह्यते ॥ अतः साम प्रयोक्तव्यं । तस्मिन् स्वहितहेतवे ॥४१॥ अथ रोषारुणश्चंदः प्राह रे दूत साध्वसौ ॥ कुलीनोऽन्यकलत्राणि । याचमानो नृपस्तव ॥ ॥ प्रहिणोति निजां नार्या । कोऽपि किं परमंदिरे । गृह्यते केन रत्नंग हि । जीवतः पन्नगेशितुः ॥ ४३ ।। दूतः पुनरत्नाषिष्ट । नूप तत्ववचः शृणु ॥ रक्ष्यो यथा- ॥३२॥ तथात्मैव । राजनीतिमिति स्मर ॥ ४ ॥ नृत्यैर्धनानि तान्यां तु । रक्षणीया हि वल्लन्ना ॥ दासयकलत्रैस्तु । रक्षणीयं स्वजीवितं ॥ ४५ ॥ इत्यादि निगदन दूतो । नृपनृत्येन पर्षदः
For Private And Personal