________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
हीलोपश्चंशय तां ददौ ॥ २४ ॥ शुन्नेऽह्नि प्रेषिता राज्ञा । महा नंदने पुरे । लक्ष्मीरिव मुकुंदा
य । तस्मै जाता स्वयंवरा ॥ २५ ॥ सुमुहूर्ने तयोर्वृत्ते । धन्ये वीवाहमंगले ॥ जातो वप॥ नोत्साहः। श्रीमनंदनपत्तने ॥ २६ ॥ देवी वा खेचरी वाथ । किंवा पातालकन्यका ॥ सौंदर
भय रतिसुंदर्या । दृष्ट्वेति जगउर्जनाः ॥ ७॥ ज्योत्स्नयेव तया चंः । प्रिययालंकृतो नृपः॥ या सर्वोपरिस्थितिं लेने । कत्रनक्षत्रनायकः ॥ २॥
महेंसिंहनूपालो-ऽन्यदा कुरुपतिर्बली !! चंई दूतमुखेनाह । मृगारिर्वा मृगाधिपं ॥ ॥ २९ ॥ देव त्वया सहास्माकं । पूर्वपूर्वक्रमागता ॥ पद्मानामिव सूर्येण । प्रीतिरासीदियचिरं ॥ ३० ॥ कुलोद्योतकराः पुत्रा-स्त एव महिमास्पदं ॥ संबंध पूर्वजाचीर्ण । ये न लुपति सात्त्विकाः ॥ ३१ ॥ सौजन्यपांचजन्यं त-दखंडं बिनता त्वया ॥ निजं प्रयोजनं मत्तः ।) सर्व साध्यमसंशयं ॥ ३ ॥ किंचान्यत्प्रीतिवृद्ध्याय । नवोढा रतिसुंदरी ॥ अस्मन्यं प्रानृते ॥१॥ प्रेष्या । सत्कुर्मों येन तां वयं ॥ ३३ ॥ प्रीतिर्येन समं तस्य । गौरवाय प्रियापि हि॥नमान्याऽरुंधती कस्य । वसिष्टेनाहता ततः ॥ ३४ ॥ श्रुत्वा दूतवचश्च । ईषत् स्मित्वा समाल
For Private And Personal