________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
॥
॥
विक्षिा बलसूदनः ॥ मुरली पातयामास । दंतावलशिलोचयान ।। ३७ ॥ समरांगण विध्व- वृत्ति - स्त-तुरंगपुचचामरैः ॥ धरा चकार वीराणां । सकेशास्तरणं किल ॥ ३० ॥ रणोन्नटनटैः
साई। पतितैः स्यंदनवजैः ॥ वेतालैरिव कंकालै । रणनूर्नीषणाऽत्नवत् ॥ ३५ ॥ स्वसैन्येन समं नीतः । शिशुपालः शृगालवत् ॥ नंष्ट्वा क्वापि जगामासौ । बकमुक्तो यथा ऊषः ॥ ॥ ४० ॥ तदानीं नारदो व्योनि । रणकेलिकुतूहली ॥ ननन इस्ततालान्यां । शिशुपालं हसनलं ॥१॥
अथ वीर्यकृतोत्फालः । पंचास्य श्व रुक्मिराट् ॥ कुंझलीकृतकोदंगो । रामस्य पुरतोऽ.* नवत् ॥ ४२ ॥ सोऽपि तीक्ष्णक्षुरप्रेण । दिस्तस्य शरावली ॥ वेगान्मुमुंभ मुंमंच । सतुंड रामनापितः ॥ ३ ॥ बन्नाण जीवन्मुक्तोऽसि । वधूत्रातेति तजिरा ॥ तस्मानिारिवात्मानं। पोषय त्वं म्रियस्व मा ॥४४॥ अक्षमः कुंझिनं गतुं । रुक्मी बीमावशंवदः ॥ निवेश्य त- ॥२ स्थिवांस्तत्र । पुरं नोजकटान्निधं ॥ ५ ॥ कीर्तिस्तंन्ननिन्ने तस्मि-नायुगांतं निवेशिते ॥ कतकृत्यस्ततो रामः । पुरी धारवती ययौ ॥ ६ ॥ सन्निकर्षमासाद्य । क्षारिकाया जनार्दनः
॥
For Private And Personal