________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥२॥
रथं ॥ पितृस्वसृसमादिष्टा । रुक्मिण्यपि तथाऽकरोत् ॥ २६ ॥ स्वदोषमय निहोतुं । पूञ्चकार पितृस्वसा ॥ हीयते हीयते हाहा । रुक्मिणी हरिणा दगत् ॥ २७ ॥ पूरयित्वा पांचजन्यमजन्यमिव विहिषां ॥ कार्यसंसिइिसोत्साह-श्वचाल सबलो हरिः॥ ॥ अथ सांग्रामि
कातोद्य-निर्घोषदोनितांबरौ ॥ जिह्वालामिव कुर्वाणौ । रोदसीमस्त्रसंचयैः ॥ श्ए ॥ प्रत्या- हत्तुं समायांतौ । दमघोषजरुक्मिणौ ॥ सबलौ रुक्मिणी ज्ञात्वा । नयकंप्राऽवदत्प्रियं ॥३॥
युग्मं ॥ युवामेकाकिनौ नाथ । तौ त्वसंख्यबलावृतौ ॥ मत्कृतेऽयमपायोऽन-धुवयोराकु. सास्मि तत् ॥ ३१ ॥ मा नैः प्रिये रिपूवेदि । शौर्य पश्येति स ब्रुवन् ॥ तन्नीनेदाय तालाली। चिल्दैकेन पाणिना ॥ ३२ ॥ प्रिये मदने कावेतौ । वराको काकचंचलौ ॥ इत्युक्त्वा मुश्किावजं । कर्पूरवदचूर्णयत् ॥ ३३ ॥ युसरंनिणं कोपा-दीक्ष्याऽनुजमथो बलः ॥ आ| गृह्य सप्रियं प्रैषीत् । स्वयं तत्रैव तस्थिवान् ॥ ३५ ॥ रुक्मिएयान्यर्थितः स्माह । रौहिणे- य नरायणः ॥ क्रूरोऽपि रुक्मिन्नूपालो। जीवन रक्ष्यो रणांगणे ॥ ३५ ॥ रथेन जविना गेहं । प्रस्थिते सप्रिये हरौ ॥ ममंथ मंथाचलव-शमो वैरिबलार्णवं ॥ ३६ ॥ हलेन कुलिशेनेव ।
॥२॥
For Private And Personal