________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपनमपि प्रीत्या । निराकृत्याद्य तं रुपा ॥ रुक्मिणा शिशुपालाय । वत्से दत्तासि संप्रति ॥१६॥
शिशुपालस्य वैरूप्यं । पुरा विज्ञाय नारदात् ॥ तस्मै दत्तां तदाकर्ण्य । विषादाहुर्मनायिता ॥ ॥ ७॥ ॥ १७ ॥ ज्ञानिवाणी नवेन्मिथ्या । किं कदापीति नापिणी ॥ रुक्मिणी केशवे रक्तां । नि
श्चिकाय पितृस्वसा ॥१७॥ युग्मं ॥ ततः शीघ्रं सा दूतेन । कृष्णमेवं व्यजिज्ञपत् ॥ रुक्मिएयामनुरूपायां । सानुरागं मनोऽथ चेत् ।। १५ ॥ शीघ्रमेयास्तदा गुप्त-वृत्त्या माघाष्टमीदिने ॥ नागार्चनबलाच्चैना-मानयिष्याम्यहं वने ॥ २० ॥
इतश्च कुंडिने क्तृप्त-वैवाहिकमहोत्सवे ॥ शिशुपालः समन्यागात् । तत्पाणिग्रहणोत्सुकः ॥ १ ॥ विज्ञायागमनं तस्य । कलिप्रियमुनेर्मुखात् ॥ रथक्ष्यमथारुह्या-जग्मतुः सीरिशाह्मिणौ ॥ २२ ॥ पूर्वसंकेतिते स्थाने । पितृस्वस्रा पुरस्कृतां ॥ निरीक्ष्य रुक्मिणी पीन–वकोजन्नरमंथरां ॥ २३ ॥ यादृशी नारदेनोक्ता । ततोऽप्येषाऽतिरिच्यते ॥ इत्यनुध्या- य गोविंदः । सरागमिदमूचिवान् ॥ १४ ॥ युग्मं ॥ नई समागतो दूरा-दनुरागवशंवदः ॥ त्वामहं संस्मरन् शृंगः । कल्पशेरिव मंजरीं ॥ २५ ॥ तस्मादलं विलंबेन । समारोह द्रुतं
॥७॥
For Private And Personal