________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृनि
॥ २६॥
पुनरहंयुक्त्वा-दौचित्यमपि नाडाचरत् ॥५॥ क्रुः सोत्फालमुत्प्लुत्य । स गत्वा कुंमिनं पुरं ॥ रुक्मिण्या सत्कृतस्तस्याः । पुरो हरिगुणान् जगौ ॥ ६॥ कृत्वाऽनुरागिणी रूपं । लिखित्वा च पदे द्रुतं ॥ कृष्णस्य दर्शयामास । सत्यनामाऽन्यसूयया ॥७॥ केयं देवीति कृष्णस्य । पृचतो मुनिरन्यधात् ॥ रुक्मिणीनामकन्येयं । रुक्मिराजलघुस्वसा ॥॥ चित्रं कृष्णो गुणांस्तस्याः । शृपवन कुंदेऽबंधुरान् ॥ अनुरागनरं बभ्रे । नारदंप्रत्युवाच च ॥ ए॥
तथा कुरुष्व देवर्षे । यथेयं स्यान्मम प्रिया ॥ कल्पशेः प्रार्थना या । किमु स्यानिफला क्वचित् ॥ १०॥ मा खिद्यथास्तथा कर्ता | यथा स्यात्तव गोचरा ॥ दूतं प्रेषय रुक्मिराट् । त्वयि कीदृक् विचेष्टते ॥ ११ ॥ हृष्टः कृष्णस्तमन्यर्थे । देवर्षिमिति नाषिणं ॥ रु. क्मिणी याचितुं दूतं । प्राहिणोद्रुक्मिणप्रति ॥ १२ ॥ रुक्मी प्राह न गोपाय । ददामो नगि
नी वयं ॥ पुरा प्राप्तो वरोऽमुष्याः । शिशुपालो महाभुजः ॥ १३ ॥ रत्नं हेमाश्रितं नाति । - नाऽरकूटास्पदीकृतं ॥ इति दूतमुखेनायं । नारायणमबीनणत् ॥ १४ ॥ अथो पितृस्वसाऽ- मुष्या। रुक्मिणीमवदनदा ॥ अतिमुक्तोऽवदछत्से । त्वामग्रमदितीं हरेः ॥ १५ ॥ याचमा
॥६॥
For Private And Personal