________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
झीलोप
॥३०॥
॥ त्याजयन् हियमित्यूचे । रुक्मिणी मधुराक्षरैः ॥ ४ ॥ सैषा सौधावलीरत्न-द्युतिविद्योति- वृत्ति , तांबरा ॥ दवैर्विनिर्मिता देव-पुरीव क्षारिकापुरी ॥ ४ ॥ अत्र क्रीमागृहाराम-धारामंदिरके-4 लिन्तिः ॥ आरामं सफलीकुर्या-देवनारीव नंदने ॥ ए ॥ तदाऽवसरमासाद्य । रुक्मिणी तमन्नापत ॥ नृत्येव धृत्वा नीताऽत्र । स्वामिन् का नवितास्म्यहं ॥ ५० ॥ सोढव्यं तु सपत्नीनां । हास्यमित्यूविर्षी च तां ॥ सर्वासु धुरि कर्तास्मी-त्युक्त्वा हरिरतोषयत् ॥ ५१ ॥गांधर्वण विवाहेन । वसंत श्व माधवीं ॥ अयैतां विभ्रमांनोधि-तरी हरिररीरमत् ॥ ५॥
नद्याने कमलागेहे । लदम्या मूर्ति पुरातनीं । नत्सार्यातिष्टपत्तत्र । रुक्मिणी कलेयेहरिः॥ ५३॥ श्रीरिवाऽनिमिषी नूयाः । सत्यनामासमागमे ॥ शिवयित्वेति तामागा-प्रजाते माधवो गृहान् ॥ ५५ ॥ क मुक्ता धूर्त नार्येति। नामयाऽधिकन्नामया ॥ पृष्टः स स्पटमाचष्ट । मुक्तास्ति श्रीगृहे बहिः ॥ ५५ ॥ जुतं नामापि संभ्रांता । सपत्नीनिः समन्विता ॥३०॥ ॥ तत्र गत्वा विलोक्यापि । साहालक्ष्मीममन्यत ॥ ५६ ॥ अहो चित्रकृतश्चित्र-कारि चित्रेषु कौशलं ॥ इत्युदीर्य पदोस्तस्या । न्यस्य मौलिं व्यजिज्ञपत् ॥१७॥ हरिणाऽनिनवानी
For Private And Personal