________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
।। ३२६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
तैकाकिनी वने ||३|| तस्माद्दैवहतो दंत । दुष्योऽहं सत्वशालिनां ॥ मत्तो हि नापरः कोऽपि | पापी तापीव विष्टपे ॥ ८४ ॥ इत्याद्यनुशयानं तं । कृपयाह प्रवर्तिनी ॥ सैवादं नर्मदा जइ । त्वत्पुरस्तद्विषीदमा ॥ ८५ ॥ सर्वोऽपि चेष्टते प्राणी । प्रेरितः पूर्वकर्मनिः ॥ न कोऽपिकस्यचिद्दोष-पोषो वा प्रेमनिर्मितिः ॥ ८६ ॥ सोऽपि तां कमयित्वाथ | स्फुरद्वैराग्यन्नासुरः ॥ गुरोरार्य सुदत्याख्या-दादत्त व्रतमुत्तमं ॥८७॥ रुषित्तापि संविग्ना । चारित्रं प्रत्यपद्यत ॥ - जावपि तपस्तप्त्वा 1 प्रापतुः स्वर्गसंपदं ॥ ८८ ॥ नर्मदाऽप्यवधिज्ञाना- दायुःपर्यंतमात्मनः ॥ ज्ञात्वा संलेखनापूर्वं । प्रपेदेऽनशनं सुधीः || ८ || नृत्पद्य देवेषु ततो विदेहे । भुक्त्वा नरें श्रियमाप्य दीक्षां ॥ जित्वाऽष्ट कर्माणि च नर्मदा सा । प्राप्ता शिवं निर्मलशीलयोगात् || ॥ इति श्रीरुपवीयगच्छे श्रीसंघ तिलकसूरिपट्टावतंसश्री सोम तिलकसूरिविरचितायां श्री शीलतरंगिण्यां नर्मदासुंदरीकथा समाप्ता ॥ श्रीरस्तु ॥
अथ रतिसुंदरीकथा प्रारभ्यते
पुरं साकेत मित्यस्ति । संकेतमिव संपदां ॥ यत्रेभ्यस्त्रीमुखेदूनां । निर्माल्यं मृगलांबनः
For Private And Personal
वृत्ति
।। ३१६ ॥