________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
झीलोपर्मदा दोमवनुवः ॥ मिथ्याहग्नर्मदानामा-धिष्टाश्यस्याः सुरी पुनः ॥ ३ ॥ प्रतिमां तस्थु- वृत्ति
Yषोऽन्येद्यु-स्तीरे धर्मरुचेर्मुनेः ।। नपसर्गानसौ चक्रे । जातक्षा महात्मनः ॥ ४ ॥ एषा॥१५॥ पि मुनिनैश्चल्या-त्सम्यग्दृष्टिरजायत ॥ सेयं व्युत्वा नवत्पुत्री। नर्मदासुंदरीत्यनूत् ॥७॥
पूर्वान्यासादियं रेवा-स्नानदोहदाता | साधूपसर्गकर्मो-दयतोऽजनि पुखिनी ॥७॥ नर्मदोपाददे दीक्षां । जातजातिस्मृतिस्ततः ॥ तपस्यंती सती प्राप-दवधिज्ञानमुज्ज्वलं ॥ ॥ ७ ॥ प्रवर्तिनीपदं प्राप्य । रूपचंपुरं गता ॥ कालाऽत्ययात्तपःकष्ट-कार्याचाऽनुपलकिता॥ ७० ॥ नर्मदासुंदरी साध्वी । व्रतिनीवृंदमंडिता ॥ ऋषिदत्तावितीर्णस्वो-पाश्रये तस्थुषी चिरं ॥७ ॥
तत्रादिदेश सा धर्म । कर्ममर्माविधं सुधीः ॥ तं महेश्वरदत्तोऽपि । इषिदत्तायुतोऽगृ.) | णोत् ॥ ७० ॥ महेश्वरस्य संवेगा-वेगसंजननौषधं । अन्यदा नर्मदाऽपाठी-दखिलं स्वरल- ॥१५॥ क्षणं ॥ १॥ श्रुत्वा महेश्वरोऽप्येत-त्पश्चात्तापपरोऽवदत् ॥ स्वरलक्षणमन्यूनं । सापि नूनमतोऽबुधत् ॥ ७ ॥ धिग्मामधर्ममधन-मविवेककलंकितं ॥ कांता कांता सती येना-मुच्य
For Private And Personal