SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वृत्ति शालोप०मिव ॥ २१॥ प्राप्यैनामथ 5मापा । पंकाचिंतामणीमिव ॥ स्नापयित्वा दुकूलानि । सान दं पर्यधापयत् ॥ १२ ॥ महार्थमिव लांडं तां । पोतमारोप्य सत्वरं ॥ नर्मदापुरमानिन्ये । ॥१४॥ जिनदासः सुहृत्प्रियः ॥ १३॥ तामायांतीमथ ज्ञात्वो-पाजग्मुर्जनकादयः॥ नत्वा कंठमथा लंब्य । सापि तारं रुरोद च ॥ ६ ॥ हृष्टा रुपनसेनाद्या । जीवंतीमाप्य तां ततः ॥ पुनर्ज न्मोत्सवं चक्रु-मंगलाचारपूर्वकं ॥ ६५ ॥ तथा जैनविदारेषु । महापूजापुरस्सरं ॥ साधर्मि| कादिवात्सल्य-धर्मकर्माणि तेनिरे ॥ ६६ ॥ सगौरवं जिनदासो-ऽप्युषित्वा कतिचिदिनान ॥ वीरदासमथापृल्य । जगाम नृगुपत्ननं ॥ ६ ॥ इतश्चार्यसुहस्त्याख्य-सूरयो दशपूर्विणः॥ विहरंतः समाजग्मु-रन्यदा नर्मदापुरं ॥ ६॥ नर्मदासुंदरीमातृ-पितृव्यपितृसंयुता ॥ ज. गाम वंदितुं सूरीन् । दूरीकृतनवानथ ॥ ६॥ ॥ धर्मलान्नाशिर्ष दत्वा । गुरुर्धर्ममुपादिशत् ॥ देशनांते वीरदासो । गुरुं नत्वा व्यजिज्ञपत् ॥ ७० ॥ नर्मदासुंदरी कर्म । किं चक्रे पूर्वजन्म- नि ॥ निर्दोषापि प्रनो येन | जातातौ दुःखन्नाजनं ॥ १ ॥ अथ श्रुतोपयोगेन । ज्ञात्वा गुगुरुरनाषत ॥ अस्ति नूमानदंग । इव विध्यशिलोच्चयः ॥ ७ ॥ तनिर्गता तटिन्येषा । न. ॥१०॥ For Private And Personal
SR No.020714
Book TitleShil Tarangini
Original Sutra AuthorN/A
AuthorJaykirtisuri, Somtilaksuri
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy