________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृति
डीलोप १॥ केसरीवाऽरिनागानां । राजास्ति नरकेसरी ॥ यत्खनहतवैरोन-मौक्तिकानीव तार•
K काः ॥२॥ देवीव नूगता तस्य । देवी कमलसुंदरी ॥ कल्याणगोत्रराजश्री-विलासैकधृ- ॥१७॥ तादरा ॥ ३॥ तयोः पुत्री पवित्रात्मा । नाम्नास्ति रतिसुंदरी ॥ धात्रा स्वसृष्टिसौंदर्य-श्री
रिवैकत्र पिंमिता ॥ ४ ॥ तारान्निश्चंश्लेखेव । सखीनिः परिवारिता ॥ नाना गुणश्रीमन्येयुः या। सा ववंदे प्रवर्तिनीं ॥ ५ ॥ गणिन्यपि तदा तस्याः। सुधामधुरया गिरा ॥ धर्मोपदेशमा
चष्ट । दारयष्टिमिवोज्ज्वलं ॥ ६ ॥ मेरु रोर श्व प्राप्य । दुर्लन्नं मानुषं जनुः ॥ ग्राह्य धर्मफलं रत्न-मिव बुद्धिमता ततः ॥ ७॥ रत्नपूर्णे निधौ प्राप्त । श्व बालो वराटिकां ॥ मूढो मोक्षफले नोगा-नीहते मर्त्यजन्मनि ॥ ७॥ तस्मागृहाण सम्यक्त्वं । प्रतिपद्यस्व संयमं ॥ निर्मलं च तपस्तप्त्वा । नवपर्यंतमाप्नुहि ॥ ॥ तपःकशानुना तप्तः । शीलोज्ज्वलजलोतिः ॥ जीवः कर्ममलं मुंच-त्यनिशौचमिवांबरं ॥ १० ॥ शरीरं विशरारुश्रि फलं तस्य तपःक्रिया ॥ यावजीवं राजपुत्रि । जिनधर्मे यतस्व तत् ॥ ११॥ इति प्रवर्तिनीवक्त्र-मृ. गांकाचनामृतं ॥ निपीय सोल्लमद्ज्ञान-दृष्टिर्मधुरमाख्यत ॥ १२॥ साधु साध्वि त्वयादि
॥३१॥
For Private And Personal