________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वात
शीलोप० ॥ ३० ॥ युग्मं ॥
इतश्च गणिका वीर-दासे प्रचलिते ततः ॥ नर्मदासुंदरीमाह । हिरण्याथै हताशया॥ ॥११॥ ॥ ३१ ॥ न वेश्यात्वमादृत्य । स्वजन्म सफलीकुरु ॥ नर्वशीव महेश्स्य । मान्या नव
महीभुजः ॥ ३५ ॥ दस्तौ तशाक्यदग्धेव । धुनाना नर्मदाऽवदत् ॥ जीवत्याः शीलमाणिक्यं । कोऽयं मे दर्जुमिच्छति ॥ ३३ ॥ वेश्याह सफलं जन्मा-ऽस्माकमेव महीतले ॥ इहस्था अपियाः स्वैरं । लोगान मुंजीमहे वयं ॥ ३४ ॥ नर्मदाह सुखैरेन्निः । कः स्वं वंचयते शिवा
तु ॥ कुर्वति बालका एव । माणिक्यैश्चरणकयं ॥३५॥ इति तच्चसा कोप-मापना हरिणी - रयात् ॥ तमाजघ्ने वांछिताप्त्यै । जडश्चिंतामणिमिव ॥ ३६ ॥ ताड्यमाना च साऽस्मार्षी
चिने पंचनमस्कृति॥ अकस्मात्तत्प्रनावाच्च । वेश्या प्राणैरमुच्यत ॥३॥ अथ मंत्री नृपादेशाया श्यामृत्योरनंतरं ॥ तत्पदे स्थापनायालं । प्रार्थयामास नर्मदां ॥ ३० ॥ प्रभुत्वे स्वेचया झा-
त्वा । निर्गमोपायमात्मनः॥ सती तवचनं मेने । स्त्रीत्वं हरिरिवात्मनः॥ ३॥ अथ मंत्रिमुखात् श्रुत्वा । तत्सौंदर्य नरेश्वरः॥ एनामानेतुमुत्सुक्तः । प्रजिघाय सुखासनं ॥ ४० ॥
३११ ॥
For Private And Personal