________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥३१॥
नृपनृत्या महानूत्या । समारोप्य सुखासने ॥ पुरमध्ये घृतबत्रां । यावत्तूर्ण नयंति तां ॥ वृत्ति ॥१॥ तावता शीलरदायै । ज्ञात्वा वैकल्यमौषधं ॥ विशाले नगरखाले । दृषत्पातमिवा-५
पतत् ॥ ४२ ॥ यदकईमलेपोऽय-मपूर्व इति वादिनी ॥ लौदेन कवचेनेव । पंकेनालिप्यः विग्रहं ॥४३॥ समदं सर्वलोकानां । विषयप्रतिवादिनी ॥ सा पत्राणीव वस्त्राणि । पाटयामास विग्रहात् ॥ ४ ॥ सा मंत्रवादिनीवाथ । शीलजीवविनाशिनां ॥ वित्रासाय भुजंगानां संमुखं रेणुमतिपत् ॥ ४५ ॥ दुर्वार्थमंत्रणेवैषा । गृहीता नीषणाकृतिः ॥ स्वशौर्यवर्णनापू-मातेने नृत्यमद्भुतं ॥ ६ ॥ तत्स्वरूपमथाकZ । नूभुजा प्रहितानिजान ॥ मांत्रिकांस्ताडयामास । साऽश्मनिनषणानिव ॥ ७ ॥ दूरे त्यक्ताथ सा वृष्टि-रिव तैः करकाश्मनां ॥ बत्राम पुरि वात्येव । बालैः पौरिवाऽावृता ॥ ७ ॥
अन्यदा जिनदासेन । गायंती जिनरासकान् ॥ ददृशे शिशुन्निर्युक्ता । सा पटचरचीव- ॥३१॥ रा॥ ए॥ सोऽपि तस्याः पुरोनूय । करुणाझेऽन्यधत्त तां ॥ का त्वं नो व्यंतराधीशे । जिननक्तोऽस्मि शंस मे ॥ ५० ॥ साऽप्यूचे यदि जैनोऽसि । पृष्टव्याहं तदा रहः ॥ सांप्रतं
For Private And Personal