________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप०
ति
॥१०
। वीरदासस्य मुश्किां ॥ २०॥
कणे किंचिदयादिश्य । तां दत्वा प्रेषिता ततः ॥ चेटी कूटपटुत्वा। नर्मदामिदमनवीत् ॥ १ ॥ गृहेऽस्माकं स्थितः श्रेष्टी । त्वामाह्वयति शोन्नने ॥ मुश्केियमनिशाने । द्रुतमागम्यतां ततः ॥ २२ ॥ नामांकामूमिकां वीर-दासस्यालोक्य नर्मदा ॥ साई तयैव नि. श्वना । गणिकाया गृहेऽगमत् ॥ २३ ॥ तां प्रवेश्येतरक्षारा । जुतं नूमिगृहेऽविपत् ॥ कृतकृत्योर्मिकां चैषा । श्रेष्टिनः पुनरार्पयत् ॥२५॥ अखंमितव्रतः सोऽपि । ततः स्वगृहमागमत् ॥अप्रेक्ष्य नर्मदां तत्र । क्षुब्धः पप्रच सेवकान् ॥ २५ ॥न लेने तत्प्रवृत्तिं स । क्वाप्युपायैः कृतैरपि ॥ सुगुप्तधूर्तकृत्यस्य । कोऽपि पारं किमु व्रजेत् ॥ २६ ॥ योऽपजहे सतीमेतां । निसयां मायया ध्रुवं ॥ स कथं विद्यमानेऽत्र । मयि प्रकटयिष्यति ॥१७॥ चिंतयित्वेति नांडानि | गृहीत्वा स्वपुरंप्रति ॥ प्रतस्थे नृपमापृव्य । पोतान संपूर्य वस्तुतिः ॥ ७॥ नृगुक- बमथागत्य । वीरदासो विशुधीः॥ जिनदासान्निधं मित्र-मुपायज्ञमुपासकं ॥ २५॥ न. क्वा स्वरूपं निम्शेषं । प्रेषयामास सत्वरं ॥ सोऽपि बर्बरकूलेऽगात् । सामग्या नर्मदाकृते ॥
॥३१
॥
For Private And Personal