________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
शालोपतेन स्ववृत्तांत--मसौ सर्व न्यवेदयत् ॥ ए ॥ निंदन दैवमथादाय । नर्मदासुंदरीमसौ ॥ सं-
प्राप्य बबरं कुलं । बदिः सार्थमवासयत् ॥ १० ॥ महासती निवेश्याथ । प्रत्यग्रे वस्त्रमंझपे ॥३॥ उपायनमुपादाय । स्वयं राजसत्तां ययौ ॥ ११ ॥ अईशुक्लादिनिर्मुक्त्या । नरेणापि सत्कृतः
॥ चक्रे क्रयाणकादीनां । देयादेयव्यवस्थिति ॥ १२॥ इतोऽस्ति हरिणीनाम-गणिका तत्र विश्रुता ॥ प्रसादपात्रं नूपस्य । सत्रं सौन्नाग्यसंपदः ॥ १३ ॥ आदत्ते सापि दीनारा-नष्टोनरसहस्रकं ॥ सांयात्रिकेच्यस्तोति । व्यवस्था नूभुजा कृता ॥ १४ ॥ वीरदासमथाह्वातुमेषा प्रेषीत्स्वचेटिकां ॥ स्वदारतुष्टा वयमि-त्येषोऽप्येनां निराकरोत् ॥ १५ ॥ अथोक्तायां स्थिती सैप-धनं तस्यै तदार्पयत् ।। दरिण्यै सापि तत्सर्वं । गत्वा दत्तवती मुदा ॥ १६॥ ग
काह किमेनिमें । धनैस्तं त्वमिहानय ॥ इत्यमुं पुनराहूय । सा तत्पार्श्वमनीनयत् ॥१॥ चव्यथाह श्रुतौ वेश्यां । याऽस्य गेहेऽस्ति काचन ॥ नार्या स्वसा वा पुत्री वा । रूपाऽपा- स्तसुरांगना ॥ १७ ॥ यदि सा हरिणाक्षी स्या-तवादेशवशंवदा ॥ तदाऽवतीणों जानीहि । - स्वगृहे कल्पवल्लरीं ॥ १५ ॥ प्रत्युत्पन्नमतिः सापि । हरिणी कपटादश्र । प्रतिद्वंदाय जग्रा
॥३०॥
For Private And Personal