________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप भुज्यतां मा विषीद रे ॥ आत्मानमात्मनैवेवं । प्रतिबोध्य महासती ॥ एए॥ स्नात्वा सरोवृत्ति
वरे देवान् । वंदित्वा च वनांतरे ॥ फलाहारं विदधाना । तापसीव बनूव सा ॥ १० ॥ नि॥३॥ र्माय मृन्मयं क्वापि । गह्वरे बिंबमाईतं ॥ नैश्चन्याय दृशोरगे । स्थापयामास सा सती ॥
म॥१॥ अन्यर्च्य फलपुष्पायै-र्नीवारैश्च जिनं सती ॥ दीपानदीपयनैलै-रिंगुद्यास्तत्पुरः सु. या धीः॥२॥ तदने प्रातरुताय । स्वाध्यायस्तवनादिन्तिः॥एकाग्रचित्ता तत्रापि । कृतार्थानकरो.
दिनान् ॥ ३॥ अन्यदा व्रतमादातुं । सजतेः साधनेवया ॥ श्येष जरते गंतुं । राजहंसवीव मानसं ॥४॥
इतश्च वीरदासाख्यः । पितृव्योऽस्या विवेकधीः ॥ व्रजन बर्बरकूलं स । तं प्रदेशमुपा. गमत् ॥ ५ ॥ दशैं दर्श स्वपादातै-वृतस्तस्याः पदावलीं ॥ नपशैलं गतस्तत्र । शुश्राव श्री. जिनस्तुति ॥ ६ ॥ अथ ध्वनेरनिशाना-नर्मदामिति नावयन् ॥ गुहां प्रविष्टः साश्चर्य-म- ॥३॥ पश्यत्नां गुत्सवां ॥ ७॥ पितृव्यं साऽप्युपालय । कंठमासज्य चाऽरुदत् ॥ शोकानंदाश्रुसंबन्नः। सोऽपि स्नेहादजायत ॥ ॥ कमेकाकिनी वत्से । कुतश्चात्र तवागमः ॥ पृष्टा
For Private And Personal