________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
11309 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रौ तरौ ॥ ८८ ॥ दृष्ट्वा क्वापि बाष्पोष्म - शुष्ककंठा रुरोद सा ॥ स्थितैः कारुण्यतः पार्श्वे । वीक्ष्यमाणा मृगन्रजैः ॥ ८५ ॥
श्राकर्ण्य दूरतश्चासौ । स्वप्रलापप्रतिध्वनिं । अन्वधावत शोकार्त्ता । मृगीव मृगतृष्णिकां ॥ ७० ॥ न तघ्नं न ते वृक्षा । न तजुल्मं न सा गुदा ॥ यत्र सा न हि बज्राम । सतारं न रुरोद वा ॥ ९१ ॥ तोकादिव तिग्मांशौ । दीपांतरमुपेयुषि ॥ सुखीकर्तुमिव सतीं । प्रैषीत्सुधाकरं || २ || पतिदुःखेन तेनाऽप्य - ग्निकुंडेनेव तापिता ॥ निशाचरादिवैतस्मा-नीताऽविशलतागृहं ॥ ७३ ॥ संवत्सरशतमयी - मय रात्रिमतीत्य सा ॥ रुरोद रोदसीपूरं । पत्युः स्मृत्वा गुणान् प्रगे ॥ ए४ ॥ हा नाथ दीनामेकांत-प्रेमस्थेमसुधामयीं ॥ सुप्तां क्व नु गतो मुक्त्वा | चंदः कुमुदिनीमिव ॥ ५ ॥ इहं रुदती पथिकान् । रोदयंती च सा सती ॥ पत्युर्वा मार्गयंती | पंचाही मत्यवादयत् ॥ ए६ ॥ विलंबितमनूद्यत्र । यानं तीरे प॥ षष्टे दिने गतां तत्र । स्थानं शून्यमवैत || ७ || ततो निराशा संपन्न - विवेकातन्मुनेर्वचः ॥ अनुल्लंध्यमनुस्मृत्य । शोकं स्तोकं चकार सा ॥ ए८ ॥ पूर्वार्जितं निजं कर्म ।
1
For Private And Personal
वृत्ति
॥ ३०७ ॥