________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
॥३६६
मुक्त्वा तां भुजगभ्रांत्या । पुष्पमालामिवांधलः ॥चंचया शालिकेदारा-नांतः शुक श्वाऽनशत्
रवृत्ति ॥७॥ स पलाय्यागतः पोतं । पृष्टः सांयात्रिकैर्जगौ ॥ नक्षिता दयिता हंत । रक्षसा कानने मम || ए ॥ प्रणष्टोऽहं तु तुं त-मायांतं वीक्ष्य सत्वरं ॥ तस्मात्पोतोऽतिवेगेन । नवनिरपि पूर्यतां ॥ ॥जीतास्तेऽपि तथा चक्रुः । कस्य चात्मा न वजन्नः॥ सोऽपि पोतमथाहारोह-दनिनिव मायया ॥१॥ दध्यौ च विदधे साधु । मयाद्य धिषणावता ॥ त. त्यजे स्वैरिणी लोका-ऽपवादोऽपि च रक्षितः ॥ २॥ न वेति किंतु मूढात्मा। यददं विधिना हतः ॥ सार्थिकास्तं वियोगार्ज-मिव पत्न्या व्यबोधयन् ॥७३॥ क्रमेण यवनदीपं । प्रा. तो लानयुतस्ततः ॥ प्राप्तः स्वनगरं पित्रो-स्तथैवाख्यत् प्रियां इतां ॥ ४ ॥ स्नुषायाः प्रेम
तकार्याणि । कृत्वा तावपि खितौ ॥ सुतेनान्यां पर्यणायि-पातां कन्यामिमौ ततः ॥५॥ न तश्च नर्मदा शर्म-दात्री पंचनमस्कृति ॥ स्मरंती यावत्तस्थौ। तावन्नो वीदते पतिं ॥ ॥३६॥ नर्मदा नर्म मन्वाना । पत्युः सस्मितमाख्यत ॥ एह्येहि नाथ नेदं । हास्यं सोढुमहं कमा ॥ ७॥शंकिता चेतसैवाय । स्वयमुबाय सत्वरं । गतं रत्नमिवैदिष्ट । तीरे तीरे त
For Private And Personal