________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वनि
शीलोपनिका ॥ ६६ ॥ अन्यथा कथमेतस्य । वेत्त्यसौ देहलक्षणं ॥ पीयूषवर्षकं रूपं । शशांकस्येव
पद्मिनी ॥ ६७ ॥ आज्ञाशिषमियत्काल-महमेनां महासती ॥ सांप्रतं तु कुलदैत-कालके. ॥३॥ तुमवैम्यहो ॥६॥ को वा प्रत्येति योषासु । शाकिनीष्विव बुद्धिमान् ॥ पुत्रादिकमपि स्वा
थें । तृणवणयंति याः ॥ ६ए ॥ निष्टयूतमिव पाश्रोधौ । पातयाम्यधुनैव किं ॥इमां वा ख
मेना-शानिनि कदलीमिव ॥ ७० ॥ यावदिउमदुष्टायां । तस्यां किंचिहिचेष्टते ॥ तावनिर्यामकः कूप-स्थितः प्रोचैरवोचत ॥ १ ॥ पोतं स्थापयत क्षिप्रं । वस्त्रं पातयत त्वधः॥ नावर्गला आददीध्वं । रदोहीपोऽयमाययौ ॥ २ ॥ जलेंधनादिसामग्री । संगृह्णीध्वं जवादितः ॥ श्रुत्वेति तनथा सर्व । विदधुः पोतवाहकाः ॥ ७३ ।। हीपे तत्रार्षदत्तोऽपि । मायया गूढमत्सरः ॥ नर्मदासुंदरी रंतु-मनयत्कानने क्वचित् ॥ ४ ॥र्नेन सह सा मुग्धा । ब्रा
मं ब्रामं वनानं ॥ सरस्ती रेऽस्वपत्क्वापि । वानीरगहने श्रमात् ॥ ५ ॥ पूर्वोपार्जितदु:- भ कर्म-दृत्येव समुपेतया ।। मुश्तेि लोचने तस्या-स्तदानीं निश्या रयात् ॥ ७६ ॥ खजादि
निहता स्वीय-मपराधं न नोत्स्यते ॥ स्मारं स्मारं स्वापराध-मिचं तु म्रियतामिति ॥७॥
॥३५॥
For Private And Personal