________________
Shri Mahavir Jain Aradhana Kendra
शोलोप
॥ ३०२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मातामहस्तमन्येद्यु-राख्यदुत्संगसंगिनं ॥ वत्साऽस्मञ्चित्तमावर्जि । जांगुल्याऽदिवि त्वया ॥ ३५ ॥ तत्ते मनीषितं दत्वा । किं वयं सुखमास्मदे ॥ इत्युक्तः सोऽप्ययाचिष्ट । नर्मदासुंदरीकनीं ॥ ३६ ॥ मातामहोऽप्यनाषिष्ट । वत्स युक्तमुदाहृतं ॥ कुलं कुदृष्टिसीमा ते । तेन मे शंकते मनः || ३७ || आर्षदनोऽभ्यधादास्तां । कुलं किं तस्य चर्चया ॥ किमुत्पत्तिं प यं तत् । कुर्वाणामूर्ध्नि पंकजं || ३८ || अहं तु जिनधर्म्येव । ज्ञेयः सर्वपरीक्षणैः ॥ इति प्रत्याययामास । शपथैरपि तादृशैः ॥ ३० ॥
प्रीत्या हृदाश्लिष्य | सहदेवं सगौरवं ॥ ददौ मातामहस्तस्मै । नर्मदासुंदरीं मुदा ॥ ॥ ४० ॥ सोऽप्यथैनां करे कृत्वा | चित्रवल्ली मिवांगिनीं । गतो मनोरथग्रंथि - घंटापथपथीनतां ॥ ४१ ॥ नर्मदासुंदरी तस्य । मनो मत्तमिव दिपं ॥ धर्मोपदेश सृणिनि - श्वक्रे सन्मार्ग
मुकं ॥ ४२ ॥ कियत्यपि गते काले । श्वसुरादेरनुज्ञया ॥ जार्यायुक्तो गतो गेहं । विंध्याचलमिव द्विपः || ४३ || नर्मदासुंदरी मंके । निवेश्य पदयोर्नतां ॥ रुषिदत्ता मुदं भेजे । वर्षास्विव वनस्थली || ४४ ॥ नर्मदा सुंदरी स्वर्ग - गंगेव सुकृतांजसा ॥ चक्रे विधूत मिथ्यात्व -
For Private And Personal
वृत्ति
॥ ३०२ ॥