________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ३०२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मरा इव || २३ || वैडूर्यद्भूमिर्वै सूर्य-शलाकामिव सुंदरी ॥ प्रसूत समये साधु - लक्षणांत नयामय || २४ || पुत्रजन्मवदेतस्याः । कृत्वा जन्मोत्सवो पिता || नर्मदासुंदरी तस्या । नामधेयमश्रात्र्यधात् ॥ २५ ॥ पूर्वाच्यस्ता इवैषापि । प्रपद्य सकलाः कलाः ॥ चंज्ञेदयमिव प्रौढं । पूर्णिमा प्रापयौवनं ॥ २६ || नर्मदासुंदरी रूप - मथाकार्यातिशायि सा ॥ षिदत्ता स्वपुत्राय । चिंतयामास याचितुं ॥ २७ ॥ धिग्धि मां स्वजनैर्दूरी - कृतां शटितपत्रवत् ॥ जैनं धर्मं त्यजंत्या वा । बहु सोढव्यमस्ति मे ॥ २८ ॥ संभावयत्यपि च ये । न मां पर्वतिविपि ॥ कथं ते मम पुत्राय । दास्यंति तनयां निजां ॥ २७ ॥ रुदंतीति तदा पृष्टा । रुदत्तेन सावदत् ॥ स्वरूपमखिलं तच्च । पुत्रः श्रुत्वेत्यभाषत ॥ ३० ॥ प्रेष्यतां तत्र तातादमावर्ज्य स्वजनान् यथा ॥ नाह्य मातुलसुतां । मातुर्मुदमुपानये || ३१ ॥ तन्महेश्वरदत्तोSपि । प्रस्थितः पितुराज्ञया || प्रापदल्प दिनैरेव | नर्मदापुरपत्तनं ॥ ३२ ॥ मातामहादयोऽप्येनं । स्वजना जनलज्जया ॥ सच्चक्रुरुचिताचारो । वर्जितो न जिनैरपि ॥ ३३ ॥ सोऽपि तानू धैर्यगांनी य - दार्य वर्यैर्निजैर्गुणैः ॥ तोषयामासिवांश्चारु - गीतैर्व्याधो मृगानिव ॥ ३४ ॥
For Private And Personal
वृत्ति
॥ ३०१ ॥