________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शीलोप
वृत्ति
॥३०३॥
जंबालं श्वसुरालयं ॥ ४५ ॥ नर्मदासुंदररी पत्यु-धर्मोत्सवतरंगिणी ॥ सर्वस्वजनसन्मान-सु- खं समयमत्यगात् ॥ ४६ ॥ गवाक्षमन्यदाहा-रुढा । पश्यंती दर्पणे मुखं ॥ आस्वादयंती तांबूल-मास्ते विभ्रमलीलया ॥ ४७ ।। तदानीं संचचारैक-स्तत्राधः साधुरध्वनि || तत्यक्तमथ तांबूलं । पपात मुनिमूनि ॥ ७ ॥ दृष्ट्वाद ज्ञानवानेष । सकोप श्व तां मुनिः ॥श्चमाशातयेद्यस्मा-त्साहि पत्या वियुज्यते ॥ ४ ॥ वातायनादयोत्तीर्य । सहसा खिनमानसा ॥ नर्मदासुंदरी साधोः । पपात चरणक्ष्ये ॥ ५० ॥ व्यजिज्ञपञ्च दग्धाहं । नि ग्यास्मि 5. रात्मिका ॥ श्रीजिनोपासिकाऽपीच-मकार्षमविनीततां ॥ ५१ ॥ ___तश्विवत्सलाः पुण्य-कारुण्यरससिंधवः ॥ महात्मानो नवंतीति । कम्यतां तन्ममापदः ॥ ७२ ॥ शत्रुभ्योऽपि न कुप्यति । न मुह्यंति स्वकेष्वपि ॥ न शपंति स्वनाशेऽपि । मुनयः समदृष्टयः ॥५३॥ तस्माददुष्टनावायां । मयि शापो निवर्त्यतां । सौरन्यमुनवेद्यस्मा- विद्यमानेऽपि चंदने ॥ ५५ ॥ मुनिराह शृणु आहे। वत्से मा खिद्यतां वृथा॥ न क्वापि मुनयो जैनाः। कुर्वते शापनिग्रहौ ॥५५॥ स्वरूपमात्रमेवेदं । मयाऽकस्मादुदीरितं ।। किं को
॥३०३ ।।
For Private And Personal