________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वन
शोलोप यो हृष्टाः कुटुंबिनः ॥ ३१ ॥ असा तत्र सा दीना-ऽनाश्रेन्यो दानतत्परा ॥ दिनानि गम
यामास । सुख सर्मकर्मतिः॥३॥ कुमारः सुकुमारात्मा । मातामहगृहे वसन ॥ करा॥श्ए॥ त्करं संचचार । तारकास्विव चश्माः ॥ ३३॥ तयोरेव कथा तत्र । पुरे जनपदेऽपि च ॥ गंधो
मृगमदस्येव । प्रससार समंततः ॥ ३४॥
इतश्च वरुणं जित्वा । कुमारः पवनंजयः॥ जितकासी निजागारं। समहोत्सवमागमत् ॥ ३५ ॥ प्रणिपस्य पितुः पादौ । मातुरादाय चाशिष ॥ सुवासिन्याशिलो गृह्णन् । वाचा संलावयन् जनं ॥ ३६ । नत्सवेषूत्सवप्रायो । जायामुख दिदृकया ॥ स्ववासन्नवनं प्राप । वशास्थानमिव पिः॥णा देवालयं देवशून्य-मिव जायाविवर्जितं ॥ कुमारो गृहमालोक्य
बनूव विरहाकुलः । ज्वालामिव चित्रशाला-मलातमिव मंदिरं ॥ राज्यं पलालवत्प्राणान् । * स मन्वानस्तृणानिव ॥ ३५ ॥ हा कांते क्व गता शांते । निशांते संगता तदा ॥न न्यवे- *यत केनापि । मातुर्वत्सलतानिधेः ॥३॥ धाच्या ममाऽश्रवा गेहा-निर्गती न रक्षिता ॥ सु
विचारैरपि मंत्रि-प्रमुखैन निवारिता ॥ १ ॥ जातौ तदापदि क्षु । त्वन्मातापितरावपि ॥
एमा
For Private And Personal