________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोपदा मदागमनं याव-त्र तान्यामप्यमन्यत ॥ ४२ ॥ नूनं मृता श्वापदैर्वा । नदिता सा न- वृत्ति
विष्यति ॥ व रत्नं तादृशं नष्ट-मन्नाग्यैः पुनराप्यते ॥ ४३॥ हा नरूपनिस्तं३ । सर्वो॥शए गीणगुणोदधे ॥ न नवाम्यनृणो जीवन् । स्नेहतस्तव सुंदरि ॥ ४५ ॥ विलपनिति शोकाः
कुमारः पवनंजयः॥ चितामारचयामास । सद्यश्चांदनदारुन्निः ॥ ४५ ॥ कुलकं ॥ विविधैवचनैर्माता-पितृभ्यां बोधितोऽपि हि ॥ वियोगज्वरवेगानों । नाऽमुंचन्मरणाग्रहं ॥ ६ ॥
इतश्च पन्नदत्तो। मित्रमालिंग्य साग्रहं ॥ कालकेपचिकीस्तस्मा-हिनत्रयमयाचत ॥ ॥४७॥ नूनं शीलप्रनावेण । जीवंती सा नविष्यति ॥ तत्प्रतीक्षस्व येनाहं । तत्प्रवृत्तिमु
पानये ॥ ४ ॥ इति प्रतिज्ञामाधाय । विमानमधिरुह्य च ॥ चचालपन्नदत्तो शक् । व्योमH मार्गेण ताऱ्यावत् ॥ ४५ ॥ पत्ननोपवनग्राम-नगरादिषु बंत्रमन् ॥ स्त्रीबालकादिगोष्टीषु ।।
कथाः शृण्वन्ननेकशः ॥ ५० ॥ तृतीयदिवसे सूर्य-पुरस्योपवने गतः ॥ स्त्रीगोष्टयामिति शु- ए|
श्राव । सुन्नगत्वमहो शिशोः ॥ ५१ ।। शकुनानामानुकूल्य-प्रमाणेन वितर्कये ॥ अंजनाम सुंदरी बालं। सुषुवे तत्कथा श्माः ॥ ५२ ॥ चिंतयनिबमृषन-दत्तस्तनिकटस्थितः ॥ शुश्राव
For Private And Personal